SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २०५ गजयुक्तिः । राष्ट्रदुर्ग (१) वलामात्य-क्षयकत् तं परित्यजेत्। चर्मखण्ड इवाभाति भाले यस्याति कर्कशः ॥ २४ ॥ भालो स कुरुते नागो भत्तः कुलधनक्षयम् । पुष्टो विशालः सहन्तः सत्कारोऽपि शुभोऽपि सन् ॥ न रणे साहसो यस्य स निःसत्त्वो गजाधमः ॥ २५ ॥ सर्वेषां गजदोषाणामुक्त एव महानयम् । येनैकेन गुणाः सर्वे टणायन्ते सुनिश्चितम् ॥ २६ ॥ पालकाप्यस्तु *। क्षीणदन्ताङ्ग शुण्डत्वं विषमत्वं रदादिषु । शिरः क्षीणमधः पुष्टिरेते दोषा गजे मताः ॥ २७ ॥ गाय॑स्तु। ये कुञ्जरास्तनुरदास्तनुगण्डशुण्डाः, क्षीणाः सुदीनवपुषो गुरु दीर्घपुच्छाः । वश्यादिभिः खलु गुनैरहितो हिताय ; ते भूभुजामभिमता न हि वोक्षणीयाः ॥ २८ ॥ यो न स्रवेन्मदजलं तनुमूईभागो, निर्वीर्यतामुपगतो वहुभोजनेऽपि । नेच्छत्यसावुपगतानपरान् निहन्तुं'; भूमीभुजा नहि गजोऽयमवेक्षणीयः ॥ २८ ॥ दोषैर्दष्टान् गजान् राजा न वीक्षेत कदाचन । न्यसेवा परराष्ट्रेषु नगरात् क्रियते वहिः ॥ ३० ॥ (१) राष्ट्रदुद्दद्दला (क) पुस्तक पाठः । * पालकाप्यर्षिविरचित हस्यायुर्वेद: द्रष्टव्यः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy