SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८३ अश्वयुक्तिः । पैत्तिकं कालिकं विद्याहाते विद्यात् कफेऽनिलम् । पिच्छिलं श्लेष्मलं पाण्डु कषायोदकवञ्च यत् ॥ २१ ॥ इति हय रक्त-मोक्षणविधिः । अथ हय-ऋतुचर्या। न प्राज्ञो वाहयेदवान् प्रावटकाले कथञ्चन । यदीच्छेदमृतं (१) तस्य वाहनं दशमासिकम् ॥ २२ ॥ कूपोदकं कटुकतैल-निवात(ह)गेहं, शस्तं पलाईलवणं दिवसान्तरेण । तवान्यथा सति सुखामयवीबहानिमुख्यलेविरहितस्तु वयो (२) विनश्येत् ॥ २३ ॥ शरदि गुड़टतं (३) पयः प्रशस्तं, शरदि सिताष्टपल प्रमाणमच्छम् । मधुरमथ जलं सरोवरोत्य; वृतयुतनौल मुकुष्टकाच (४) भोज्याः ॥ २४ ॥ हेमन्तकाले त तैलमाषा(षा:), निर्वातसंस्था च पयो यथेच्छम् । शनैः शनैर्वाहनकर्माकुर्य्याद यवांश्च पत्ता (५) वितरेद विधिनः । २५ ॥ (१) यदीच्छेदग्रतः इति (क) पुस्तक पाठः । (२) रगो इति (ख) पुस्तक पाठः । (३) युतं इति (ग) पुस्तक पाठः । (४) मुकुन्दकाश्च इति (घ) पुस्तक पाठः । (५) मुक्ता इति (च) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy