SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३५ पुलकथुक्तिः। सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति ॥ ४२ ॥ शैवालवलाहकाभं परुषं पीतप्रभं प्रभाहीनम् । मलिनद्युतिं विवर्णं दूरात् परिवर्जयेत् प्रात: ॥ ८३ ॥ मूल्यं प्रकल्पामेषां विवुधवरैर्देशकालविज्ञानात् । दूरे भूतानां वहु किञ्चि बिकट-प्रसूतानाम् ॥ ८४ ॥ इति श्रीभोजराजौये युक्तिकल्पतरौ भीममणिपरीक्षा ॥ - - अथ पुलकमणि परीक्षा। पुण्येषु पर्वतवरेषु च निम्नगासु, स्थानान्तरेषु च तथोत्तरदेशगत्वात् । संस्थापिताश्च नखरा भुजगै: प्रकाशं ; सम्पूज्य दानवपतिं प्रथिते प्रदेशे ॥ १५ ॥ दाशाणवागदवमेकलकालगादो, गुनाजनक्षौद्रमृणालवर्णाः । गन्धर्व-वङ्गि-कदलो सदृशावभासाः ; एते प्रशस्ताः पुलका: प्रसूताः ॥ ८६ ॥ शङ्खामभृङ्गाके विचित्रभङ्गाः शूट्रैरुपताः परमा: पवित्राः । मङ्गल्य युक्ता वहुभक्ति चित्रा ; वृद्धिप्रदास्ते पुलका भवन्ति ॥ ८७ ॥ काकखरासभ शृगाल कोग्ररूपैधेः समांसरुधिराद्रमुखरूपेताः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy