SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १३४ युक्तिकल्पतरोतस्योत्तमस्य मणिशास्त्रविदा महिना ; तुल्यन्तु मूल्यमुदितं तुलितस्य कार्यम् ॥८४॥ इति श्रीभोजराजोये युक्तिकल्पतरो कर्केतनपरीक्षा ॥ अथ भीष्णमणि परीक्षा। तथा च गरुडपुराणे,हिमवत्युत्तरे देश वौयं पतितं सुरहिषस्तस्य । सम्प्राप्तमुत्तमानामाकरतां भोपरत्नानाम् ॥ ८५ ॥ तथा च,कलिङ्गे मगधे चैव मलये च हिमालये। भीष्मरत्न समुत्पातस्तस्य लक्षणमुच्यते ॥ ८ ॥ शुक्लाः शङ्खाननिभाः श्योनाकसबिभाः प्रभावन्तः । प्रभवन्ति ततस्तरुणा वजनिभा भोभपाषाणाः ॥ ८७ ॥ हिमाद्रि प्रतिवई शुद्धमपि श्रद्दया विधत्ते यः । भोपमणिं ग्रीवादिषु स सम्पदं सर्वदा लभते ॥ ८८ ॥ गुणयुक्तास्य तस्यैव धारणामुनिपुङ्गव । विषाणि तानि नश्यन्ति सर्वान्येव महीतले ॥ ८८ ॥ विषमा ना वाधन्ते ये तमरण्यनिवासिनः समीपेऽपि । दीपिकशरभकुञ्जरसिंहव्याघ्रादयो हिंसाः ॥ १० ॥ तस्योकवलित कृतिनो भवन्ति भयं न चापि समुपस्थितम् । भोममणिगुणयुक्तः सम्यक् सम्प्राप्ताङ्गलिवितयः । पिटतर्पणे पितृणां टप्तिर्वहुवार्षिकी भवति ॥ ८१ ॥ शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुथिकविषाणि ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy