SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ११२ युक्तिकल्पतरोपष्टानां मुख्यरत्नानां लक्षणानि निरूप्य च । पश्यन्ते चान्यरत्नानां लक्षणानि यथाक्रमम् * ॥ ७१ ॥ इति श्रीभोजराजोये युक्तिकल्पतरो मरकत + परीक्षा ॥ अथ पुष्पराग परीक्षा। पतिता या हिमाद्रौ हि त्वचस्तस्य सुरहिषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणा: ७२ ॥ शणपुष्पसमः कान्या स्वच्छभावः सुचिक्कणः । पुचधनप्रदः पुण्यः पुष्परागमणि तः ॥ ७२ ॥ दैत्यधातु समुद्भूतः पुष्परागमणिबिधा। पारागाकरे कश्चित् कश्चित्ताोपलाकरे ॥ ७४ ॥ ईषत्पीतच्छविच्छाया स्वच्छं कान्त्या मनोहरम् । पुष्परागमिति प्रोत रङ्गसोम महोभुजा ॥ ७५ ॥ ब्रह्मादि जातिभेदेन तहिजेयं चतुर्विधम् । छाया चतुर्विधा तस्य सिता पीतासितासिता ॥ ७६ ॥ मूख्य वैदूर्यमणेरिव गदितं हास्य रत्नशास्त्रविद्भिः । धारणफलञ्च तहत् किन्तु स्त्रीणां सुतप्रदो भवति ॥ ७७ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ पुष्परागपरीक्षा ॥ * शोकोऽयं (ख) पुस्तकेऽधिक: दृश्यते । + पन्यत्त गामड़ शुक्रनीति-मानसोल्लास-प्रगस्तिमत-राजनिघण्ठ मणिपरीक्षास्ववगन्नव्यम्। पस्य नाम मरकत-राजनील-गरुड़ाहित-रोहिणय-सौपर्ण-गरुडीहीण-वधरब-'पाना' इत्यभिधीयते कोशेषु ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy