SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ चामरयुक्तिः । सौवर्णं राजतं युग्म ं वेदशानां महीभुजाम् । योजयेदिति निश्चित्य वलि - कल्पन कर्म्मणि ॥ ३७ ॥ स्थलजं जाङ्गलो राजा आनूपो जलजं वहेत् । होरञ्च पद्मरागश्च वैदुर्य्यं नील मेव च ॥ ३८ ॥ मणिर्वलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् । शुक्लो रक्तोऽथ पीतश्च नानावर्णों यथाक्रमम् ॥ ३८ ॥ ब्रह्म-क्षत्रिय-विट्शूद्र जातीनाञ्च महीभुजाम् । चामरं राज- केशस्य न सामान्यस्य भुपतेः ॥ ४० ॥ न भव्यमानं तो न्यूनं चामरं गुणमावहेत् । अथ चामरपरीक्षा । ४२ ॥ स्थलजं जलजञ्चेति चामरं द्विविधं विदुः ॥ ४१ ॥ मेरौ हिमालये विन्ध्ये कैलासे मलये तथा । उदयेऽस्तगिरौ चैव गन्धमादन पर्व्वते | एवमेतेषु शैलेषु याश्चमर्यो भवन्ति हि । तासां वालस्य जायेत चामरेत्यभिधा भुवि ॥ ४३ ॥ श्रपीताः कनकाद्रिजा हिमगिरेः शुभ्रायता विन्ध्यजा:, कैलासादसिताः सिता मलयजा: शुक्तास्तथा पिङ्गलाः । आरक्ता उदयोद्भवा श्वमरंजा आनील शुक्लत्विषः : ; कृष्णाः केचन गन्धमादन भवा: पाण्डुत्विष - श्वामराः ॥४४॥ अन्येषु प्रायसः कृष्णा श्वामराः सम्भवन्ति हि । ब्रह्म-क्षत्रिय-विट-शूद्र- जातयस्ता - चतुर्विधाः ॥ ४५ ॥ चमय्यैः पर्वतोद्भ ूता यथापूर्व गुणावहाः । दीर्घ वाला : सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ॥ ४६ ॥ १० ই
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy