SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ७२ युक्तिकल्पतरौ - निष्पताक ध्वजोद्देशः प्रोक्तोऽयं भोज-भूभुजा । एतद्विमृश्य मतिमान् चिरं सुखमवाप्नु तात् ॥ ३१ ॥ यो दम्भादथवाज्ञानाद्दिलङ्घयति मानवः । स विमोदति नश्येत तस्य कीर्त्तिः कुलं वलम् ( ६ ) ॥ ३२ ॥ इति ध्वजयुक्तिः । अथोपकरण-युक्तिः । छत्र ध्वज सिंहासन यानादिभ्यो यदन्यत् स्यात् । राज्याङ्गं तदुपकरणं तम्माल्लोके विशेषास्तु ॥ ३३ ॥ तस्य [ उपकरणस्य ] गणना | चामरश्चाथ भृङ्गारः चसकञ्च प्रसाधनम् । वितानश्चाथ शय्या च व्यजनं दर्पणाम्बरम् । एतन्रवकमुद्दिष्टं राजोपकरणाख्यया ॥ ३४ ॥ तत्र चामरोद्देशः । हस्तद्दयोन्नतः शुभ्भ्रः सुवर्णवलि-भूषितः । होरेणालङ्कृतो राज्ञां भव्यनामा सुखप्रदः ॥ ३५ ॥ वालश्चामर दैर्ष्याहा (त्वात्) आयामत्वं प्रकाशितम् । भव्यो भद्रो जयः श्रोल: (१०) सुख-सिद्धिश्चलः स्थिरः । वितस्त्येकेक सम्बृद्धया दिनेशादि-दशाभुवाम् || ३६ ॥ (2) कुलं मूलम् इति (ग) पुस्तक पाट: । (१०) शीलः इति (ग) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy