SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सूत्र - २९७ - ३०३ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ३८३ नौश्च । शीङक् स्वप्ने, शेप:- पुच्छम् । तलम् प्रतिष्ठायाम्, तल्पं शयनीयम्, अङ्ग, दाराः, युद्धं च । अली भूषणादौ, अल्पं स्तोकम् शमूच् उपशमे, शम्पा विद्युत् काञ्ची च । विपूर्वात् विशम्पः- दानवः रमिं क्रीडायाम्, रम्पा चर्मकारोपकरणम् । डुवपीं बीजसंताने, वप्पः पिता ॥ २६६ ॥ 1 यु-सु-कु-रु-तु-च्यु- स्त्वादेरूच्च ॥ २६७ ॥ एभ्यः प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति । युक् मिश्रणे, यूपः- यज्ञपशुबन्धनकाष्ठम् । बुंग्ट् अभिषवे, सूपः- मुद्गादिभिन्नकृतः । कुक् शब्दे कूपः - प्रहिः । रुक् - शब्दे, रूपं - श्वेतादि, लावण्यं स्वभावश्च । तुंक् वृत्यादौ, तूपः- आयतनविशेषः । च्युङगतो, च्यूप:- आदित्यः, वायु, संग्रामश्च । ष्टुंग्क् स्तुती, स्तूपः - बोधिसत्त्वभवनम् उपायतनं च । आदिशब्दादन्येऽपि ॥ २६७ ॥ , कृ-शु सृभ्य - ऊर् चान्तस्य ॥ २६८ ॥ एभ्यः पः प्रत्ययो भवति, अन्तस्य च ऊर् भवति कृत् विक्षेपे, कूपम् - भ्रूमध्यम् । शृशु हिंसायाम्, शूर्पः धान्यादिनिष्पवनभाण्डं, संख्या च । सृ गतौ, सूर्प:- भुजङ्गमः, मत्स्यजातिश्च ।। २९८ ॥ शदि - बाधि- खनि-हने षः च ॥ २६६ ॥ एभ्यः पः प्रत्ययो भवति, षश्चान्तादेशो भवति । शदल शातने, शष्पं-बालतृणम् । शष हिंसायाम् इत्यस्य वा रूपम् । बाघृड - रोंटने, बाष्प: - अश्रु, धूमाभासं च मुखपानीयादौ । खनूग् अवदारणे, खष्प:- बलात्कार:, दुर्मेघाः कूपश्च । खष्पं - खलीनं, जनपद विशेषः, अङ्गारश्च । हन हिंसागत्योः, हष्पः - प्रावरणजातिः ॥ २९९ ॥ पम्पा - शिल्पादयः ॥ ३०० ॥ पम्पादयः शब्दा पप्रत्ययान्ता निपात्यन्ते । पांक रक्षणे, मोऽन्तो हृस्वश्च । पम्पा - पुष्करिणो । शीलयतेः शलतेः शेतेर्वा शिलादेशश्च । शिल्पं विज्ञानम् । आदिशब्दादन्येऽपि ।। ३०० ।। क्षु-चुप-पूभ्यः कित् ॥ ३०१ ॥ एभ्यः कित् पः प्रत्ययो भवति । टुक्षुक् शब्दे क्षुपः- गुच्छः । चुप मन्दायां गतौ, चुप्पं मन्दगमनम् । पूग्श् पवने, पूपः पिष्टमयः ।। ३०१ ।। नियो वा ॥ ३०२ ॥ णींग् प्रापणे, इत्यस्मात् पः प्रत्ययो भवति । स च किद्वा भवति । नीपः - वृक्षविशेषः, नेपः- नयः, पुरोहितः, वृक्षः, भृतकश्च, नेपम् उदकं, यानं च ।। ३०२ ।। उभ्यवेलु क् च ॥ ३०३ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy