SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ दत्तक या गोद [चौथा प्रकरण पुरुषो मातापितृनिमित्तक” इति सूत्र शेषे आह “पुत्र प्रतिग्रहीष्यन् वन्धूनाहय राजनिचावेद्य निवेशनस्यमध्ये व्याहृतिभिर्दुत्वा अदूर वान्धवं वन्धुसन्निकृष्ठमेवप्रतिगृहणीयात्" ____ अत्र वन्धुसन्निकृष्टमेवेत्येवकारेण सति सन्निकृष्टेऽसन्निकृष्ट न प्रतिगृह्णीयादिति निषेधोलभ्यते लिङसहितनअपदं च धात्वर्थे नब्राह्मणं हन्यादित्यादाविववलववदनिष्टाननुवन्धित्वविशिष्टेष्टसाधनत्वा भावं वोधयतीति तावन्निर्विवादम् ततश्चप्रकृतेऽसन्निकृष्ट वालप्रतिग्रहरूपे धात्वर्थे बलवदनिष्टाननुवन्धित्व विशिष्ट पिण्डोदक दानौपयिक पुत्रत्व सम्पत्ति रूपेष्ट साधनत्वा भावे नत्राप्रत्यायिते धर्माधर्म योश्वशास्त्रैक समधिगम्यत्वात् कथमयं प्रतिग्रहः तादृशपुत्रत्वमसन्निकृष्टे साधयिष्य तीतिविभावनीयम् शाकलोप्याह "समान गोत्रजाभावे पालयेदन्यगोवजमि' ति यदा च वन्धुसन्निकृष्टमेवेत्यत्र वन्धुसन्निकृष्ट एवेति मिताक्षराधृतः प्रथमान्तः पाठः तदाप्यदरवान्धवमिति पूर्व भागेनैवोक्तार्थः सिद्धयति समान गोत्रजाभावे इति शाकलवाक्येनच। किञ्च “वहूनामेक जातानामेकश्चेत्पुत्रवान् भवेत् सर्वास्तांस्तेनपुत्रेण पुत्रिणो मनुरब्रवीत्" इति मानव वाक्यस्यापि तात्पर्य सोदरपुत्रे सति अन्योदत्तको न कार्य इत्यत्रैव सर्वएव ग्रन्थकाराः वर्णयन्तिनच भ्रात पुत्रेषु पुत्रत्वाति देशा भिप्रायकमेवेदं वाक्यं कस्मान्न मन्यते इतिशङ्कयम् तथासत्यपुत्रधनाधिकारि क्रमप्रस्तावे याज्ञवल्क्येन “पत्नी दुहितरश्चैव पितरो भ्रातरस्तथा तत्सुता गोत्रजा इति श्लोके पश्चमस्थाने भ्रातृ पुत्रनिवेशनस्या सङ्गत्यापत्तेः गौणपुत्रत्वेन दत्तक पुत्रादिवत् पत्नीतोपि प्रागेवतदधिकारस्योचितत्वात् तस्मात् सोदरपुत्रे विद्यमानेऽन्योदत्तको न कार्य इत्यत्रैवतद्वाक्यतात्यर्य मन्तव्यम् मिताक्षराकारोपि 'दद्यान्माता पिता वाय मितिश्लोक व्याख्यानावसरे माताभत्रनुज्ञायामित्युक्त्वा न स्त्री पुत्र दद्यात्प्रतिगृह्णीयाद्वेति वशिष्ठवाक्य मुपष्टम्भकमुक्तवान् तेन स्त्रिया बिना भत्रनुज्ञाम्पुत्रदानप्रतिग्रहौनकर्तव्यौ इत्वेवसूचितवान् अयंच सिद्धान्तः मिताक्षराकार दत्तक मीमांसाकारादीनांसर्वमान्य ग्रन्थ काराणाम् अभिप्रेतः अहंयावद्वेनि मरुदेशीयेषु (माडवार) मिताक्षरा ग्रन्थः सर्व प्रधानत्वेन व्यवहार विषये मन्यते तदनुसारेण विधवा स्त्री भत्रनुज्ञाम्बिना दत्तकम्पत्तिग्रहीतुन्नार्हति सर्वनिवन्धानुसारेणच प्रत्या सन्ने योग्ये वाले लभ्यमाने दूरवर्ती नग्राह्य इति सिद्धयति इत्यलम् । इति निर्धारयति म०म०पं० शिवकुमार शर्म मिश्रः हस्वयम् सम्मति रत्रार्थे नित्यानन्द शर्मणः कृत सम्मति कोत्र महाराश्या बडहराधीश्वर्या आश्रितः पं० देवीप्रसाद शर्मा
SR No.032127
Book TitleHindu Law
Original Sutra AuthorN/A
AuthorChandrashekhar Shukla
PublisherChandrashekhar Shukla
Publication Year
Total Pages1182
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy