SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ दशदिग्पाल नवग्रह पूजा विधि र० । शांतिः ।आ० २ । वलि नदय मभ्यु० स्वाहाः॥ ब्रह्मणे नमः ॥ नर्षदिश तरफ अष्टद्रव्य चढावे ॥९॥8॥ ॥ ॥ अथ नागदिग्पालपूजा॥ॐ॥ नागाय । सायु० । सवा० सप० । अस्मिन् जंबु० । दतिः सां तिपूजा । आगल २। वलिं० । स्वाहाः॥ ॐ नागायनमः ॥ अधोदिशि अष्टद्रव्य चढावे ॥१०॥ ऊपर कसुंबल वस्त्र मोलीसें वांधे (पी) न दशदिग्पालायनमः॥ ऐसा कहके यथाशक्ति रोकमी द्रव्य सहत नागरवेल का पान आदि सर्व द्रव्य चढावे । पट्टाके, दशुं दिशकी तरफ १० दीपक फूलवत्ती खमी धरके जगावे । (वा ) एक दीपक आगे जगाकर रखे ॥ ॥ ॥ इति दशदिग्पाल पूजनविधिः॥ॐ॥ ॥ ॥ ॥ ॥ अथ नवग्रह पूजन विधिः ॥ॐ॥ ॥ॐनमो आदित्याय । सायुधाय। सवाहनाय । सपरिकराय । अस्मिन् जंबुप्रीपे । दक्षिण भरतक्षेत्रे । अमुक नगरे । अमुक चैत्ये । शांतिपूजा महोबवे आग २ । बलिपूजा गृहाण २ नदय मभ्युदयं कुरु २ अत्रपीठेतिष्ट २ स्वाहाः॥सूर्यायनमः ॥ ऐसा कहके जलचंदनादि अष्ट द्रव्य चढावे ॥ इति सूर्यपूजा॥१॥ * ॥ ॥ * ॥ ॥ ॥ अथ चंद्रपूजा ॥ ॥ " ॥ ॥ॐ चंद्राय । सायुधाय । सवाहनाय । सपरिकराय । अस्मिन जंबु० । ददि । शांतिपूजा० आ०२ । बलि०। अत्रपीठे तिष्ट २। नद यमभ्यु० स्वाहाः॥ चंद्रायनमः॥ ऐसा कहके जलचंदनादि अष्टद्रव्यसें चंद्रमाकी पूजा करे ॥ * ॥२॥ॐ॥ ॥ ॥ अथ मंगलपूजा॥ॐ॥ ॥ ॥ जनमो नोमाय । सायु० । सवा० । सप० । अस्मिन् जं० । दक्षि। अमु० । शांतिपूजा महोडवे । आगढ २ । बलि० २ । अत्रपीठेर । नदयः । स्वाहाः॥, जोमायनमः ॥ मंगलकी पूजा करे ॥३॥ ॥ * ॥अथ बुधपूजा ॥ * ॥ ..॥ ॥ नमो बुधाय । सायु० । सवा । सप० । अस्मिन जं० । ददि
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy