SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ रत्नसागर, श्रीजिन पूजा संग्रह.. ण। अमुक । शांतिपूजा महोडवे ।आग २ । वलि० २ । अत्रपीठे तिष्ट २। नुदयः । स्वाहाः ॥ॐ बुधायनमः॥४॥ ऐसा कहके बुधकी पूजा करे। ॥ अथ बृहस्पति पूजा॥॥ ॥ॐ॥ॐ नमो बृहस्पतये । सायुः । सवा। सप० । अस्मिन् । दक्षिण शांति आ० २ । बलि० २ । अत्रपीठे० २ । नदय० स्वाहाः ॥ॐ बृहस्पत येनमः॥ऐसा कहके बृहस्पतीकी पूजा करे॥५॥ ॥ ॥ ॥ ॥अथ शुक्रपूजा॥ * ॥ ॥ ॥ नमो शुक्राय । सायु० । सवा । सप० । अ० दक्षिण अमु०॥ शांतिपूजा । आ० । बनि० २ । अत्रपीठे । नदय मभ्युदयं कुरु २ स्वाहा ॥ शुक्रायनमः॥६॥इति ॥ ॥ - ॥ * ॥अथ शनिपूजा॥ ॥ ॥ ॥ नमो शनिश्चराय । सायुः । सवा० । सपरि० । अस्मिन् । ददि । अमु०। शांति । प्रा० २ । बलि । अत्रपीठे २ । नदय मभ्युदयं कुरु २ स्वाहा ॥ न शनिश्चरायनमः॥इति ॥ ॥ ॥ ॥ ॥॥अथ राहु पूजा॥॥ ॥ॐ॥ नमो राहवे सायुः । सवा । सपरि० । अस्मिन् । दक्षिक अमुक शांतिपूजा०।०२ । बलि० २ । अत्रपीठे० २ । नदयः स्वाहाः॥ न राहवेनमः॥८॥इति ॥॥ ॥ ॥ ॥अथ केतूपूजा॥॥ ॥ नमो केतवे । सायु । सवा० । सप० अस्मिन् । ददि । अ० । शांति । आगह २ । बलि० २। अत्रपीठे । नदय स्वाहा ॥१॥ ॥ ॥ इसीतरै क्रमसें नगवानके वामपासे पट्टापर नवग्रहकी स्थाप ना करे। ऊपर कसुंबल वस्त्र मोलीसें बांधे (पीने) नागरवल पान आदि सर्व द्रव्य ( तथा ) शक्ति मुजब रोका नाणो ऊपर नेट करे ( ऐसा कहे) नवग्रहायनमः ॥चाएं तरफ नवदीपक (वा) एक दीपक धरे ॥ ॥ इति नवग्रह पूजन थापन विधि ॥ १॥
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy