SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ७०४ रत्नसागर, श्रीजिन पूजा संग्रह. अमुक । प्रमु० । शांतिपूजा० । प्र० । वलिंगृहाण २ । नदय म० । स्वाहा ॥ ॥ ँ यमायनमः ॥ * ॥ दक्षिण दिशकीतरफ यमदिग्पालकी पूजा करै ॥ ३ ॥ * ॥ इति ॥ ॥ ॥ * ॥ ॥ * ॥ अथ नेॠत दिग्पालपूजा लि० ॥ * ॥ ॥ * ॥ नैरुताय । सायु० । सवा० । सपरि० । अस्मिन् जंबुद्वीपे ० । शांतिपूजा० । प्राग २ | वलिं० । नदय० कुरु २ स्वाहाः ॥ नेनैकतायनमः ॥ नैरुत कूकीतरफ अष्ट द्रव्यचढावे ॥ इतिः ॥ ४ ॥ ॥ ॥ ॐ ॥ अथ वरुणदिग्पाल पूजा ॥ * ॥ ॥ * ॥ ॐ वरुणाय । सायु० । सवा० । सप० । अस्मिन् जंबुप्रीपे० शांति पूजा० । ० । वलिं । नदयम० । स्वाहाः ॥ ॐ वरुणायनमः ॥ पश्चिम दिशकीतरफ अष्टद्रव्य चढावे ॥ ५ ॥ इति ॥ ॥ ॥४॥ ॥ ॥ अथ वायव दिग्पाल पूजा ॥ ॥ ॥ * ॥ नँ वायवे । सायु० । सवा० । सप० । अस्मिन् जंबुद्वीपे० । शांति पूजा ० । ० । वलिंगृहाण २ । नदयम० । स्वाहाः ॥ ॐ वायवे नमः ॥ वायवकूकीतरफ अष्टद्रव्य चढावे ॥ ६ ॥ इति ॥ ॥ 11* ॥ ॐ ॥ अथ कुबेर दिग्पाल पूजा ॥ ॥ ॥ * ॥ नैं कुबेराय । सायु० । सवा० । सप० । अस्मिन् जंबुद्रीपे । द दिणनर० । शांति | आ० । बलिं । उदय मभ्युदयं कुरु २ स्वाहा: ॥ ॐ कुबेरायनमः ॥ उत्तरदिशितरफ अष्टद्रव्य चढावे ॥ ७ ॥ ॥ ॥ अथ ईशान दिग्पाल पूजा ॥ ॐ ॥ ॥ । ॥ * ॥ ॐ ईशानाय । सायु० । सवा० सप० । अस्मिन् । दक्षिण० । अमुक अमुक चैत्ये । शांतिपूजा० । श्रागढ २ । बलिं० २ । नदय म भ्युदयं कुरु २ स्वाहाः ॥ नँ ईशानाय नमः ॥ ईशान कूकीतरफ जल चंद नादि सर्व द्रव्य चढावे ॥ ८ ॥ ॥ ॥ * ॥ ॥ * ॥ अथ ब्रह्मदिग्पालपूजा ॥ * ॥ ॥ ॐ ॥ ॐ ब्रह्मणे । सायुधाय । सवा० । सप० । अस्मिन् दक्षिणन
SR No.032083
Book TitleRatnasagar Mohan Gun Mala
Original Sutra AuthorN/A
AuthorMuktikamal Gani
PublisherJain Lakshmi Mohan Shala
Publication Year1903
Total Pages846
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy