SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ : १३६ : ५॥ स्फूर्जसुधांशुविकसद्विशदांशुवकत्रम् , । सङ्कल्पकल्पतरुमात्मविशुदिगङ्गस । श्रेयस्करं सुमतिदं सुमतिं स्मरामि, - संसारवस्तुविषयव्रजदर्शिनं तम् निःसङ्ग-मिद्धमरुजं शरणं वरेण्यम् , दुःखानलैकशमनेऽनघनीरवाहम् । विश्वातिशायिवसिनिर्मककीर्तिमाहम, पअप्रभं प्रतिदिनं प्रणमामि भत्त्या गङ्गाप्रवाहसमनिमलचित्मवाहम् , चारित्ररत्नविमलातुवैभवाव्यम् । विश्वेश्वरं भवसमुद्रतरीसमानम् , वन्दे विषादरहितं च सुपार्श्वनाथम् कारुण्यशान्तिपरमामृतवाधिचन्द्रम, श्रीलक्ष्मणात्मजमनन्तगुणाभिराम् । रङ्गत्तरङ्गशमदं हतकामतापम् , चन्द्रपों प्रतिदिनं शरणं प्रपद्ये प्रोढपमोज्ज्वलितभावुकभक्तचन्दम् , माङ्गल्पकेनिभवनं शुभदं महेसम् । संसारगह्वरमहाव्ययिताङ्गिरक्षम् , श्रेयोनिधि सुविधिचा सुविधि स्तुवेऽहम् ॥७॥ ॥४॥ ॥९॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy