SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ वर्तमानतीर्थङ्करचतुर्विंशतिस्तवः । कर्ता:-पू० आ० श्री विजयभुवनतिलकवरीश्वरजी महाराज ( वसन्ततिलकावृत्ते ). भादीचरं प्रणिपताम्यनिशं मुनीशम , ननेन्द्रदपरिवन्दितपादपत्रम् ।। चश्चत्सुधांशुकिरणोज्ज्वलरुच्यवाचम् , संसारकाननसमुद्धृतिसार्थवाहम् ॥१॥ दारिद्रयदाहशमनामृतवेघवर्षम् , श्रेयोनिधानमतुलं सुविशिष्टबोधिम् ।। ऐश्वर्यवन्तमजितं जितरागदोषम् , नित्यं नमामि मनसा वचसाऽङ्गतो वै ॥२॥ माङ्गल्यकेलिकमलानिलयं नतेन्द्रम् , कल्याणकक्षपरिजम्मणवारिवाहम् । मध्यान्जपोधनसदोदितचण्डरश्मिम् , श्रीसम्भवं जिनवरं प्रणिदध्महे तम् ॥२॥ श्रेय सुधासुवरुणाळयमय॑मुख्यम् , अध्यात्मनन्दनवनं शमनीरराशिम् । लोके पदार्थपरिभासनदिव्यभानुम् , वन्देऽमिनन्दनविभुं भविनां शरण्यम् ॥४॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy