SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्वरात्रिरजनीश्वर ! देवदेव !, पापव्रजक्षितिरुहाशनिदिव्यतेजः ! शश्च विनष्टजिनाष्टकदोषपाश !, श्रीशीतक! त्वमिह शैत्यकर प्रभूयाः ॥१०॥ सौम्यं सुलब्धिकरुणानिलयं जिनेन्द्रम् , झानाद्यनन्तगुणिनं गतसङ्गमीशम् । देवेन्द्रद्वन्दपरिसंस्तुतकीर्तिगाथम् , . . श्रेयांसनायमनघं वरदं स्तवीमि ॥११॥ पास्तोष्पतिस्तवनगोचरधर्ममार्गम् , ___ भद्रालयं विशदभव्यविकासहेतुम् । नाथं सदाऽशरणरक्षणबद्धकलम , वन्दे जिनेशमनिशं प्रभुकासुपूज्यम् ॥१२॥ भ्रान्त्वा भवेषु विविधेषु महाऽवटेषु, सोढं मया प्रचुरदुःस्वमनन्तकालम् । मत्वा भवन्तमनिशं भवभावनासम, - बा.ततो किनकनाथ ! तक प्रपद्ये ॥१॥ विद्यालय विगतदोषमनन्तरूपम् , धर्मावास्ममरं मुभम बहेशम् । पारंगतं हतमदं विमलं सुबोधम् , क्दे जिनेश्वरमनन्तममम्यमीयम् ॥१४॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy