SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ક [ समराइच्चकहाप .१८९ मिओ तेलोक्कनाहो पुच्छिओ य सिद्धं भयवया । उववाओ " ते जम्बुद्दीवदाहिणद्धभरहे कोसम्बीप नयरीए । दुल्लहबोहिओ तुमं । संचिणियं तुमए गुरुपओसेण इमिणा पगारेण अबोहिबीयं । नीसेसमाचि५ क्खिओ पुव्वभववइयरो । तओ तेण चिन्तियं । ' हन्त एद्दहमेत्तस्स वि गुरुपडणीयभावस्स दारुणो विवागो' त्ति | भयवया भणियं । “भो देवाणुपिया, ने एस थेवो । इह खलु इद्दलोगोवयारी वि कयन्नुणा बहुमन्नियन्बो, किमङ्ग पुण परलोगोवयारी । परलोगोवयारिणो य १० गुरवो; जओ फेडन्ति मिच्छत्तवाहिं, पणसेन्ति अन्नाणतिमिरं, ठवेन्ति परमपयसाहियाए किरियाप चोइन्ति खलिएसु, संठवेन्ति गुणरयणे । एवं च देवाणुप्पिया, मोपन्ति जम्मजरामरणरोय सोयबहुलाओ संसारवासाओ, पावेन्ति सासयं सुहं सिद्धिं ति । ता १५ एवंविहेसु वि पओसो गुणपओसभावेण नासेइ सम्मत्तं, जणेइ अन्नाणं, चालेइ साहुकिरियं । तओ य से जीवे तहाविहकिलिट्ठपरिणामपरिणय खणमेत्तेणावि, देवाशुप्पिया, तहा बन्धेइ कम्मं, जहा पावेइ अणेगभवियं मिच्छत्तमोहं ति । अओ चेव बेमि १९१ । .१५० २० सम्मत्तनाणसहिया एगन्तपमायवजिणो पुरिसा । इहपरभवनिरवेक्खा तरन्ति नियमेण भवजलहिं ||६७ || न उण सेस" त्ति । देवेण चिन्तियं । 'एवमेयं, न १८८ उपपातः जन्म । १८९ एतन्मात्रस्य । १९० परलोकोपकारिणः च गुरवः; यतः भिन्दन्ति मिथ्यात्वव्याधिं प्रणश्यन्ति अज्ञानतिमिरं स्थापयन्ति परमपदसाधितायां क्रियायां, चोदयन्ति स्खलितेषु, संस्थापयन्ति गुणरत्नान् । १९१ ब्रवीमि ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy