SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ छट्टो भवो ] ६३ ५७८ यावो, पवज्जामो य पव्वज्जं जइ गुरू अणुजाणन्ति ' | तओ अणुन्नाया गुरूहिं । संजोइया साहुणा अङ्गसंघाएण परमगुणसंघारण य । तओ पवन्ना पव्वजं । परिणया य तेसिं समणगुणा । एवं जहुत्तकारीणं अइक्कन्तो कोइ कालो । ताणं च पुरोहियकुमारस्स कम्मो - ५ दपणं विश्यजिणधम्मसारस्स वि ' बला इसिणा पव्वाविय त्ति समुप्पन्नो गुरुपओसो, न निन्दिओ णेणं नालोइओ गुरुणो । तओ मरिऊणं अहाउयक्खपण समुपपन्नो ईसाणदेवलोए भुञ्जेइ दिव्वभोए । अइक्कन्तो कोइ कालो रइसागरावगाढस्स । १७९ ' १८६ १८३ " हन्त, अन्नया य वरच्छरापरिगयस्स मिलाणाई सुरहिकुसुमदामाई, पयम्पिओ कप्पपायवो, पणट्ठाओ हिरीसिरीओ, ११ उवरत्ताइं देवदूसाई, १८२ समुप्पन्नो दीणभावो, उत्थरियं निदाए, विउडिओ१४ कामरागो, भमडिया" दिट्ठी समुप्पन्नो कम्पो, विय- १५ म्भिया अरइ त्ति । तओ तेण चिन्तियं किमेयं ' ति । वियाणियाई चवणलिङ्गाई, विसरणो हियपणं, विद्दाणो १७ परियणो, विलवियं अच्छराहिं । तओ किमिमिणा मोहचेट्ठिएणं; पुच्छामि ताव भयवन्तं परमनाहं तित्थयरं, कहिं से उववाओ, सुलह- २० बोहिओ वा न वा त्ति समागओ पुव्वविदेहं । पण " १० १७८ यथोक्तकारिणम् । १७९ गुरुप्रद्वेषः । १८० वराप्सरोपरिगतस्य । नराभिः अप्सरोभिः परिगतस्य । १८१ हीश्रियौ । ह्रीः लज्जा । श्रीः सुभगत्वम् । १८२ दिव्यवस्त्रविशेषाः । १८३ उत्सृतं निर्गतम् । १८४ विकुटितः विनष्टः । १८५ भ्रान्ता । १८६ | वजृम्भिता वृद्धा । १८७ म्लानः ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy