SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ छट्ठो भवो] अन्नहा । ता न-याणामि, किंपज्जवसाणो मे एसो अबोहिलाभो" त्ति । भयवया भणियं ।"थेवनियाणो९२ खु एसो; ता अणन्तरभवे चेव भविस्सइ अवसाणं" ति । देवेण भणियं । " भयवं, कुओसयासाओ"। भयवया भणियं । “मूयगावरनामाओ नियभाउणो” त्ति । देवेण ५ भणियं । “भवयं, किं पुण तस्स पढमनाम, केण वा कारणेण इमं से दुइयं” ति। भयवया भणियं । “सुण पढमनाम से असोगदत्तो; मूयगो पुण इमेणं कारणेणं । इमीए चेव कोसम्बीए अईयसमयंमि तावसो नाम सेट्ठी अहेसि । सो य दाणाइकिरियासमेओ वि १० पमाई, बहुविहवसंपन्नो वि निच्चवावडो'९३ । तओ अट्टज्झाणदोसेण मरिऊण समुप्पन्नो निययगेहमि चेव सूयरो। जायं से पुव्वोवभुत्तपएसावलोयणेणं जाईसरणं५४ । अन्नया य उवट्टिए पिइदिवसए, सिद्धपाए भोयणे, समासन्नाए परिवेसणवेलाए, अवहरियमजा- १५ रमंसाए, सूवयारीए वेलाइक्कमगिहवइभएणं'९५ मंसनिमित्तं पच्छन्नमेव वावाइऊण विससिओ कोलो१६ ॥ तहा कोहाभिभूओ य मरिऊण समुप्पन्नो तंमि . चेव गेहे भुयङ्गमत्ताए त्ति । तत्थ वि तं चेव दट्ठण हम्मियं९७ तं च सूवयारि भयसंभमाभिभूयस्स परि- २० णामविसेसओ समुप्पन्नं से जाईसरणं । विचित्तयाए कम्मपरिणामस्स न गहिओ कसाएहिं अणुगम्पियं च णेणं । पत्थन्तरंमि उवलद्धो सूवयारीए । तओ णाए १९२ स्तोकनिदानः । १९३ स च दानादिक्रियासमेतः अपि प्रमादी, बहुविभवसंपन्नः अपि नित्यव्यापृतः । १९४ जातिस्मरणम् । १९५ वेळातिकमगृहपतिभवेन । १९६ विशसितः कोलः। छिन्नः सूकरः । १९७ हम्मितां गताम् ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy