SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [समराइच्चकहाए रुवरसमीवे झाणसंठिओ। पञ्चभिन्नाओ७3 य राइणा। कुमारावराहलजिएणं पणमिओ य णेणं । दिन्नो से धम्मलाहो । भणिओ य पच्छा। 'भो महासावग, जुत्तमेयं जं तुज्झ सन्तिए रज्जे इसीणं१७४ कयत्थणा कुमाराणं अणाहत्तणं च'। तओ बाहजलभरियलोयणेण राइणा भणियं । 'भयवं, लजिओ म्हि अहियं इमिणा पमायचरिएणं । अत्थि मम एस दोसो; तहावि भयवं करेह अनुग्गहं, संजोएह ते कुसारे'। साहुणा भणियं । 'संजोएमि चरणगुणविहाणेणं न उण अन्नह १७५ त्ति । १० राइणा भणियं । 'अयवं, अणुमयं ममेयं, नवरं कुमारा पुच्छियव्व' त्ति । साहुणा भणियं । 'लहुं पुच्छेह'। राइणा भणियं । 'भयवं, न सकेन्ति ते जंपिउं' । साहुणा भणियं । 'एहि, तत्थेव वच्चामो; अहं जंपा वेमि' त्ति। आगया कुमाराण समीवं । दिट्टा य हिं १५ परमजोगिणो व्व निरुद्धसयलचेट्ठा कुमारा। आयत्ती कयं च तेसिं साहूणा वयणमेत्तं ।१७६ पुच्छिया य णेणं । 'भो कुमारया, इसिकयत्थणापमायजणियकम्मतरुकुसुमुग्गमपुव्वरूवमेयं, फलं तु निरयाइवेयणा । ता नइ भे अत्थि पच्छायावो, ता पवजह कम्मतरु२० महाकुहाडं पव्वजं । मोएमि अहं इमाओ उवद्दवाओ, भवामि य परलोयसाहणुज्जयाणं सहाओ, त्ति ।१७७ कुमारेहिं भणियं । ' भयवं, अणुग्गहो' त्ति । 'लज्जिया अम्हे इमिणा पमायचरिएणं, अत्थि णे महन्तो अणु १७३ प्रत्यभिज्ञातः । १७४ ऋषीणाम् । १७५ संयुनम्मि चरणगुणविधानेन न पुनः अन्यथा । १७६ यत्तीकृतं अधिकृतं च तेषां साधुना वदनमात्रम् | १४७ मोचयामि अहं अस्मात् उपद्रवात् , भवामि च परलोकसाधनोद्यतानां सहायः ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy