SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ छट्ठो भवो ] यभवणं, पूइओ मज्जणाइणा नियाभरणपज्जवसाणमुवयारप्पयाणेणं । गओ निययभवणं । तुट्ठा य से जणणिजणया । विइण्णं महादाणं, कया सव्वाययणेसु पूया । अइक्कन्ता काइ वेला । तओ उवणिमन्तिय महारायं पूइओ अणेण सविसेसं । सम्माणिया य जहारुहपडिवत्तीए पउरचाउ वेजाइया, १४ पडिपूइओ .१४७ ५५ ५ तेहिं । तओ पुच्छिओ जणणिजण पहिं । "वच्छ, अवि कहं ते घरिणि” त्ति । धरणेण भणियं । " अलं तीए कहाए"। चिन्तियं च णेहिं । 'हन्त कथं तीए, जं इत्थिउचियं । ता अलं इमस्स मम्मघट्टणेण इमिणा जंपि- १० एणं । अन्नओ अवगच्छिस्सं' ति । एत्थन्तरंमि महापुरिसयाखित्तहियओ विम्हयवसेणुप्फुल्ललोयणो कयमुइङ्गसासणावणनिमित्तं पुणो वि धरणसमीवं समागओ राया । कओ धरणेण समुचिओवयारो । पुच्छिओ य आगमणपओयणं सिट्टी से निययाहिप्पाओ राइणा । १५ तओ चलणेसु निवडिऊण भणियं धरणेण । "देव, अलं मुद्दङ्गेर्हि; किंतु ' माणणीओ देवो' त्ति करिय पत्थेमि पत्थणीयं । " राणा भणियं । भणाउ अज्जो " । तेण भणियं । < पयच्छउ देवो नियरजे सव्वसत्ताणं बन्दिमोक्खणं सव्वसत्ताणभयप्पयाणं च " । तओ अहो से महाणुभावया, अहो महापुरिस- २० चेट्ठियं सत्थवाहपुत्तस्स " त्ति भणिऊण आणत्तो पडिहारो । 'हरे कारवेहि चारयघण्डपओएण १४९ मम रज्जे सयलबन्दिमोक्खं, सव्वसत्ताणमभयप्पयाणं च दवावेहि' त्ति । तओ 'जं देवो आणवेइ' त्ति भणिऊण संपाडियं देवसासणं । सप्पुरिसचेट्ठिएण य परितुट्ठा से २५ 6 १४७ यथाई प्रतिपत्त्या । १४८ पौरचातुर्वेदादिकाः । १४९ बन्दिस्थान घण्टा प्रयोगेण ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy