SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [समराइञ्चकहाए जणणिजणया । परिओसवियसियच्छेहिं कयं णेहिं राइणो उचियं करणिजं । तओ धरणेण सह कंचि वेलं गमेऊण निग्गओ राया ॥ धरणो वि चिरयालमिलियवयंसयसमेओ५० ५ गओ मलयसुन्दराभिहाणं उजाणं । उवलद्धो य नाग लयामण्डवंमि कीलानिमित्तमागओ कुवियं पियपणइणि पसायन्तो रेविलगो नाम कुलउत्तगो। सुमरियं लच्छीए । चिन्तियं च णेणं । "अहो णु खु एवमपर मत्थपेच्छीणि कामिजणहिययाई हवन्ति । समागओ १० संवेगं । गओ य उजाणेक्कदेससंठियं असोयवीहियं । दिट्ठो य णेण तहियं फासुयदेसंमि वियलियवियारो। सीसगणसंपरिवुडो आयरिओ अरहदत्तो त्ति ॥५५॥ अञ्चन्तसुद्धचित्तो नाणी विविहतवसोसियसरीरो। निजियसयणो वि दढं अणङ्गसुहसिद्धितल्लिच्छो॥१५६।। १५ तं पेच्छिऊण चिन्ता जाया धरणस्स एस लोयंमि । जीवइ सफलं एको चत्तो जेणं धरावासो ॥१७॥ घरिणी अत्थो सयणो माया य पिया य जीवलोयंमि। माइन्दजालसरिसा५५ तहवि जणो पावमायरइ ।।५८॥ जा वि उवयारबुद्धी घरिणीपमुहेसु सा वि मोहफलं । २० मोत्तूण जओ धम्म न मरणधम्मीणमुक्यारो ॥५९।। सो पुण संपाडेउं न तीरए आसवानियत्तेहिं ।१५१ आसवविणिवित्ती वि य गिहासमं आवसन्तेहिं ॥६०॥ १५० चिरकालमिलितवयस्यकसमेतः । १५१ अनंगसुखा न अंगसुखं शरीरसुखं वर्तते यस्यां सा सिद्धिः तस्यां रतः ‘तल्लिच्छो' तत्परः । १५२ मायेन्द्रजालसदृशा। १५३ अनिवृत्ताः आस्वाः येषां तेः ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy