SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ [ समराइव कहाए वच्छ, जइ वि ममं जाएसि, १४५ आकर सियचित्तो ' धरणेण भणियं । (4 जओ इसेणावि महाणुभावेण सयलसत्तकप्पतरुकप्पेण तिहुयणचिन्तामणी भूपण वि अहं पत्थिजामि ि चिन्तिऊण भणियं टोप्पसेट्ठिणा । सकलत्तं सपुत्तपरियणं दासत्तनिमित्तं तहावि अहं तु महापुरिसचेट्ठिएण न खण्डेमि ते पत्थणापणयं " । ताय, जइ एवं ता देहि तिन्नि वायाओ ।" इसि विहसिऊण 'जाय, जो एगं वायं लोप्पइ, सो तिन्नि वि लोप्पयन्तो कि केणावि धरिउ पारीयइत्ति भणिऊण टोप्पसेट्ठिणा कयाओ तिन्नि वायाओ । ' ताय, १० अणुग्गिहीओ' ति भणिऊण हेमकुण्डलविजाहर विदिन्नमहग्वेयपुव्वसमप्पियरयणसहस्सं मग्गिओ टोप्पसेट्ठिभण्डारिओ । तेण वि य 'अजो आणवेइ ' त्ति भणिऊण समप्पियाई गहिऊण रयणाइं । तओ ताण मज्झे अर्द्ध गहेऊण टोप्पसेट्ठिस्स चलणपूयं काऊण पुणो १५ विणिवडिओ पाएसु 'ताय, एसा सा पत्थण 'त्ति भणमाणो धरणी । तओ ' अह कहं छलिओ अहमणेणं ' ति सुइरं चिन्तिऊण ' अगहिए य विलक्खीभविस्सइ एसो, निवारिओ अहं इमिणा अणागयं चेव ' उट्ठविओ धरणो 'वच्छ, पडिवन्ना ते पत्थणा, भणमाणेण २० टोप्पसेट्टा || ५४ 66 तओ बहुमन्निओसेट्ठिणा महया सत्थेण समागओ निययनयरिं । आवासिओ बाहिं । जाओ लोयवाओ, जहा आगओ धरणो त्ति । निग्गओ राया पञ्चोणि ४६। पवेसिओ पेण महाविभूईए नेऊण निय- २५ १४५ याचसे । १४६ संमुखं धरणस्य सम्मानार्थम् । पञ्च्चोणि ' ( दे. ना. ६. २४. ) ' समुहागमणे पच्चोवणी चेय' ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy