SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ छट्ठो भयो] न जुत्तमेयं तहावि अलवणीयवयणो तुमं ति; ता तुम चेव जाणसि"। धरणेण भणियं । " देवपसाओ त्ति, अणुग्गिहीओ अहं देवेण"। राइणा भणियं । “भो सत्थवाहपुत्त, गेण्हाहि निययरित्थं"। धरणेण ५ भणियं । “जं देवो आणवेइ” । तओनरिन्दपञ्चउला हिट्ठिओ सह सुवयणेणं गओ वेलाउलं९४० धरणो, उवगणियं सुवणयं पञ्चउलेण, समप्पियं धरणस्स । तओ धरणेण भणियं । “भो सुवयण, परिचय४१ विसायं, अङ्गीकरेहि पोरुसं, देव्वोवरोहेण कस्स वा १० खलियं न जायइ त्ति । अन्नं च । भणिओ मए तुज्झ सुवण्णलक्खो, तए पुण महाभावत्तणेण अहमेव बहुमनिओ, न उण सुवण्णलक्खो। भणियं च तए आसि 'किं सुवण्णलक्खेण, तुम चेव मे बहुगो त्ति। अण ग्धेयं४२ च एयं संभमवयणं । ता गेण्हाहि संपयं, जं ते १५ पडिहायइ"। एवं च भणिओ समाणो लजिओ सुव यणो। न जंपियं च णेण । तओ दाऊण अट्ठ सुवण्णलक्खे संपूइऊण नरवई तओ काउं सयलसुत्थं४३ भण्डस्स गओ टोपएसेठ्ठिगेहं। ठिओ कंचि वेलं सह सेट्टिणा। उवगयाए भोयणवेलाए कयमजणा पभुत्ता २० एए। भुत्तुत्तरकाले य चलणेसु निवडिऊण भणिओ धरणेण टोप्पसेट्ठी। “जाएमि अहं किंचि वत्थु तायं, जइ न करेइ मम पणयभङ्गं ताओ"१४४ तओ हरिसवसुप्फुल्ललोयणेण 'अहो अहं कयत्थो, अहो अहं धन्नो, अहो मम सुजीवियं, अहो मम सुलद्धो जम्मो त्ति; १४० वेलाकुलं समुद्रतटम् यत्र नावः तिष्ठन्ति । १४१ परित्यज । १४२ बहुमूल्यम् । १४३ कृत्वा सकलं सुस्थितम् । १४४ याचे अहं किंचित् तातं यदि न करोति मम प्रणयभंग तातः।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy