SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [समराइसकहाए भणियं । “किं तुज्झ नामं"। धरणेण भणियं । “देव, धरणो" त्ति । इयरो वि पुच्छिओ। तेण भणियं । " देव, सुवयणो" त्ति । राइणा भणियं । “जइ एवं, तो छिन्नो खु ववहारो; नवरं पत्थेव आणेह कइवि संपुडे" त्ति । तओ पेसियं पञ्चउलं,१२७ आणिया ५ संपुडा, निहालिया राइणा बाहिं, न दिटुं धरणनामयं । भणियं च णेण। “भो नत्थि एत्थ धरणनामयं"। सुवयणेण भणियं । " देवो पमाणं ति। अन्नं च । देव, देवस्स पुरओ एस महन्तं पि अलियं जंपिऊण अज वि पाणे धारेइ त्ति। जाणियं देवेण, जं १. एएण पमाणीकयं"। राइणा भणियं । “ भी धरण, किमेयं" ति। धरणेण भणियं । “देव, न अन्नहा, एयं; फोडाविऊण३८ मज्झं निरूवेउ देवो"। तओ एयमायण्णिण संखुद्धो सुवयणो, हरिसिओ टोप्पसेट्ठी। सदाविया सुवण्णयारा, फोडाविया संपुडा, १५ दिटुं धरणनामयं । कुविओ राया सुवयणस्स लच्छीए य। भणियं च णेणं। “हरे वावापह एयं वाणियगवेसधारिणं महाभुयंगं,११९ निव्वासेह य एयं मम रजाओ विवन्नसीलजीवियं अलच्छि, समप्पेह य समत्थमेव रित्थं धरणसत्थवाहस्स । अन्नं च । भण, भो २० महापुरिस, किं ते अवरं कीरउ"| धरणेण भणियं । “देव, अलं मे रित्थेण । करेउ देवो पसायं सुवयणस्स अभयप्पयाणेणं"। तओ 'अहो से महाणुभावय' त्ति चिन्तिऊणं भणियं राइणा । " सत्थवाहपुत्त, __ १३६ छिन्नः खलु व्यवहारः। निणीतमिदं कारणम् । १३७ पंचकुलं कारणनिर्णये पंचनागरिकाप्रेसराणां समूहः। १३८ भक्त्वा । १३९ वणिग्वेशधारिणं महाभुजंग महाधूर्तम् ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy