SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ छट्ठो भवो ] दिट्टो य णेण पक्खसन्धीए१ उपवासहिएणं आयामुहीसन्निवेसंमि आवासिए सत्थे जरचीरनिवसणो गेरुयविलित्तसव्वगत्तो खन्धदेसारोवियतिक्खसलिओ, अचोरो चेव चोरो त्ति करिय गहिओ, वजन्तविरसडिण्डिमं वज्झत्थाम3 नीयमाणो चण्डालजुवाण- ५ ओ त्ति । तेण वि महन्तं सत्थमवलोइय सुद्धयाए आसयस्स, वल्लहयाए जीवियस्स, समीवमि चेव महया सद्देण जंपियं । “भो भो सत्थिया, सुणेह तुब्भे । महासरनिवासी मोरिओ नाम चाण्डालो अहं, कारणेण य कुसत्थलं पयट्टो, विप्पलद्धबु- १० द्धीहि य दण्डवासिएहिं अपेच्छिऊण चोरे अदोसयारी चेव मन्दभागी गिहीओ म्हि । ता मोयावेह, भो मोयावेह; सरणागओ अहं अजाणं । अन्नं च, मरणदुक्खाओ वि मे इयमब्भहिय, जं तहाविहनिक्कलङ्कपुव्वपुरिसान्जियस्स जसस्स विण वि दोसेणं १५ मइलणत्ति । ता मोयावेह, भो मोयावेह" ॥ . तओ सुद्धचित्तयाए चिन्तियं धरणेण । 'न खलु दोसयारी एवं जंपइ'। करुणापवन्नेण भणिया ण आरक्खिआ। “भो भो कुलउत्तया, मम करण विहीरह मुहुत्तयं, जाव एयमन्तरेण विन्नविऊण नरवइं २० दविणपयाणेणावि मोयावेमि एय" । तेहिं भणिय । “ जइ एवं, ता लहुं होहि"। तओ घेत्तूण नरिन्ददरिसणनिमित्तं दीणारसय ४१ पक्षसन्धिः अमावास्यायाम् । ४२ आयामुखी नाम नगरी । सा एव संनिवेशः तस्मिन् । ४३ वध्यस्थानम् । ४४ दण्डपाशिकैः । ४५ मलिनता कलंकः।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy