SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १६ [ समराइञ्चकहाए सहस्समुल्लं मुत्ताहलमाल गओ नरवइसमीवं । दिट्ठो य णेण राया । साहिऊण वुत्तन्तं विन्नत्तो चण्डालन्तरेण नरवई । कओ से पसाओ । दूयसहिओ य तस्स मोक्खणनिमित्तं आगओ तमुद्देसं । मोयाविओ ५ एसो । 'तुब्भे इमस्स जीवियदायग' त्ति भणिऊण पूइया आरक्खिया । देवाविऊण पाहेयं भणिओ य चण्डालो | 'भद्द, संपाडेहि समीहिय' । 6 अज्ज, मा तु सा अवस्था हवउ, जीए मए चिय पओयणं 'ति भणिऊण कयञ्जलिउडो खिइनिमियजाणुकरयलमुत्ति१० मङ्गो पणमिऊण सत्थवाहपुत्तं गओ चण्डालो || ૪. धरणो वि य कइवयपयाणएहिं पत्तो उत्तरावहतिलयभूयं अयलउरं नाम पट्टणं । दिट्ठो य राया । बहुमन्निओ तेणं । विभागसंपत्तीए य विक्किणियम - णेण भण्डं । 'समासाइओ अट्ठगुणो लाभो । ठिओ १५ तत्थेव कयविक्कयनिमित्तं चत्तारि मासे । पुण्णोयएण च वित्तं दविणजायं । संखावियं च णेण, जाव अस्थि कोडिमेत्तं ति । तओ गहियं मायन्दिसंववहारोचियं भण्डं । भराविओ सत्थो । पयट्टो नियदेसागमणनिमित्तं महया चडयरेण । २० पइदियहपयाणपण य सवरवहूगेयसुहियमयजूहं । थेवदियहेहि सत्थो पत्ती कायम्बरिं अडवि ||५|| वसहमयमहिससद्दलकोलसयसंकुलं महाभीमं । माइन्दविन्दचन्दणनिरुद्धससिरकरपसरं ||६|| ४६ विभाग संप्राप्त्या च विक्रीतमनेन भाण्डम् । क्रयमूल्यस्य कंचिद्विभागं अंशं अधिकं गृहीत्वा विक्रीतमनेन वस्तुजातमित्यर्थः । ४७ शबरवधूगेयसुखितमृगयूथम् ।
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy