SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १४ [ समराइश्चकहाए कइवयनियपुरिसप ओसद्दिवलयं आरुहिय वेसरं रिवारिओ तुरियतुरियं गओ सत्थवाहपुत्तो । दिट्ठो य तेणं नग्गोहपायवतलंमि चियगासन्नसंठिओ रुहिरधारापरिमियगत्तो सिणेहसारमसद्दं च रोवमाणीए जायाए संगओ कालसेणो । निवेइओ से वुत्तन्तो सवरजुवाणपण । अब्भुट्ठमाणो य मुच्छानिमीलियलोयणो निवडिओ धरणिवट्ठे | धरणेण भणियं । ' उदयमुदयं ' ति । तओ आणीयमुदयं नलिणिपत्तेणं । छूढमोसहिवलयं दाऊणमुत्तिमङ्गखण्डं । सित्तो य १० णेण, जाव अचिन्तयाए ओसहिपहावस्स पुग्वरूवाओ वि अहिययरं दंसणीओ अलक्खिजमाणवणविभाओ उट्ठिओ कालसेणो । तुट्ठा य से घरिणी सह परियणेण । चलणेसु निवडिऊण भणियं च णेण । 66 अज्ज, पिययमाजीय रक्खणेण संपाडियमहापओयणा तुह १५ सन्तिया पाणा; किमेत्थ अवरं भणीयइ " | धरणेण भणियं । सव्वसाहारणा चैव महापुरिसपाणा हवन्ति । किमेत्थ अहियं " । कालसेणेण भणियं । "ता आइसउ अज्जो, जं मए कायव्वं " ति । धरणेण भणियं । महापुरिसो खु तुमं; ता किं अवरं भणीयइ; तहा २० वि सत्तेसु दया "। कालसेणेण भणियं । “परिवजिया जावज्जीवमेव मए अज्जवयणेण पारद्धी" ८४०११ । धरणेण भणियं । कथं मे करणिजं "। तओ गओ सत्थवाहपुत्ती निययसत्थं ॥ 66 66 66 अइक्कन्ता कइवि दियहा अणवरयपयाणपण । ३९ 'वेसर' अश्वतरः । ४० परिवर्जिता यावज्जीवमेव आर्यवचनेन पापर्द्धिः आखेटकम् |
SR No.032032
Book TitleSamraiccha Kaha Chattha Bhavo
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granthratna Karyalay
Publication Year1936
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy