SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३७३ ____ अलंकारकौस्तुभः । संबन्धोऽपि कारणकार्यरूपः । यथा'गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथमेतु चन्द्रः ।' यथा च । 'यदराज्ञि राजवदिहार्धम्-' इत्यादि ॥ इति समम् । विषमं निरूपयति संवन्धानुपपत्तौ इष्टार्थानाप्स्यनिष्टसंप्राप्तौ । जन्यजनकोभयगुणक्रियाविरोधे च विषमः स्यात् ॥ १॥ यत्रात्यन्तविलक्षणभूतयोः परस्परसंबन्ध एवानुपपद्यमानः प्रतीयते स . एको विषमः । यथा'क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् । मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥' अत्र कोमलायुधोत्कटव्यथयोः कार्यकारणभावसंबन्धोऽनुपपन्नवद्भासते। अत्र संबन्धसमाधानमुत्तरार्धगम्यमिति तत्संकीर्णोऽयम् । शुद्धो यथा'न खलु न खलु बाणः संनिपात्योऽयमस्मि न्मृदुनि मृगशरीरे तूलराशाविवाग्निः । क्क बत हरिणकानां जीवितं चातिलोलं ___क च निशितनिपाता वज्रसाराः शरास्ते ॥' गम्यो यथा 'राज्ञः प्रियाय सुहृदे सचिवाय कार्या__ इत्त्वात्मजां भवतु निर्वृतिमानमात्यः । दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव ॥' अत्र दुर्दर्शनेनेति नन्दनविशेषणेन मालतीसंबन्धानहत्वलाभः ।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy