SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३७२ काव्यमाला। . सममाह अन्योन्यसंगमाहौं संबध्येते यदा समं तत्स्यात् । यत्र परस्परप्रतियोगिकसंबन्धानुरूपयोः संबन्ध उच्यते तत्समम् । संबन्धानुरूप्यं द्विविधम् । सतोरसतोश्च । यथा'स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानामभू दभ्यासः परिचायकः किमनयोर्दाम्पत्यसंपत्तये । आसंसारपुरंध्रिपूरुषमिथःप्रेमार्पणक्रीडया प्येतद्दम्पतिगाढरागरचनात्प्राकर्षि चेतोभुवः ॥' अत्रान्यस्त्रीपुरुषसंबन्धजननाभ्यासस्य भैमीनलसंबन्धफलकोक्त्या तत्संबन्धस्यानुरूप्यं लभ्यते। यथा'शरज्योत्स्नाकान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यः स च युवा। वरीयानन्योन्यप्रगुणगणनिर्माणनिपुणो विधातुर्व्यापारः प्रफलतु मनोज्ञश्च भवतु ॥' अत्र मालतीमाधवसंबन्धानुरूप्यं सुजातकल्याणीशब्दोपमालंकारद्वितीयार्धव्यङ्गचम् । यथा'स धर्मराजः खलु धर्मशीलया त्वयास्ति चिन्तातिथितामवापितः । ममापि साधुः प्रतिभात्ययं क्रमश्चकास्ति योग्येन हि योग्यसंगमः ॥' द्वितीयं यथा'सवितुस्त्विषापि ददृशेऽह्नि न यः स तमी तमोभिरधिगम्य तताम् । द्युतिमाहीद्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ अत्र लघूनां मलिनाश्रयेण प्राकट्यं स्वभावः इत्युक्तार्थस्यौचित्यं द्योत्यम् ॥
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy