________________
१२२
काव्यमाला ।
___ उपेन्द्रवज्रा
इन्द्रवज्रा
जगणः तगणः जगणः गु• गु० तगणः तगणः जगणः गु. गु. aur.noon
manmom ।...-s.s. -1.5.1-5-
5 s .s. -5.5.11.5.1-5-5 बिभेतु मोघीकृ-तबाहु-वीर्यः स्त्रीभ्योऽपि कोपस्फु-रिताध-रा-भ्यः॥
(कुमारसं० ३३९) (७) जायायथाइन्द्रवज्रा
उपेन्द्रवज्रा
तगणः
तगणः
जगणः गु० गु०
जगणः तगणः जगणः गु० गु.
5.5.15.5-1.5. --- कालक-मेणाथ तयोः प्र-वृ-ते
उपेन्द्रवज्रा
1.5.1-5.5. 15.1-5-5 खरूप-योग्ये सु-रतप्र-स-रे।
उपेन्द्रवज्रा
जगणः तगणः जगणः गु० गु० नगणः तगणः जगणः गुगु. na naman na maaa 1.5.1-5.5.1-1 -5-
5 s .।-5.5.1-1.5 -5-5 मनोर-मं यौव-नमुद्र-ह-न्त्या गर्भोऽभवद्भध-रराज-प-ज्याः॥
(कुमारसं० १११९) (८) बालायथाइन्द्रवज्रा
इन्द्रवज्रा
तगणा तगणः
जगणः गु० गु.
तगणः
तगणः
जगणः गु.गु.
s.-ss. -.s. -s-s यं सर्व-शैलाः प-रिकल्प्य व-सं
__s.s. |-s.s. 151-5-5 मेरौ स्थि-ते. दोग्ध-रि दोह-द-क्षे।
उपेन्द्रवज्रा
इन्द्रवज्रा
तगणः
तगणा जगणः गु० गु०
जगणः तुगणः , जगणः गु• गु.
5.5.1-55.1-1.5.1-5-s. भाखन्ति रत्नानि महौष-धी-श्च
..-5.5.-..-5-5 पृथूप-दिष्यं दु-दुहुर्घ-रि-त्रीम् ॥
(कुमारसं० ११२)