________________
६ अध्यायः]
छन्दःशास्त्रम् ।
१२३
(९) आयथा
उपेन्द्रवज्रा
इन्द्रवज्रा
. जगणः तगणः
जगणः गु० गु०
منم منم منم منم
1.5.1-5.5.1-1..1-5-s दिवाक-राद्रक्ष-ति यो गु-हा-सु
इन्द्रवज्रा ,
तगणा तगणः जगणः गु० गु०
- - Amain s.5.1-5.5.1-1.5.1-5-5 लीनं दि-वाभीत-मिवान्ध-का-रम् ।
उपेन्द्रवजा
तगणः
तगणः जगणः गु० गु०
जगणः तगणः
जगणः गु० गु०
s.5 -5.5.1-1.5.1-5-s क्षुद्रेऽपि नूनं श-रणं प्र-प-ने
..-..-.s. ।-s-s ममत्व-मुच्चैःशि-रसां स-ती-व ॥
(कुमारसं० १।१२)
(१०) भद्रा- ." यथा
.. । इन्द्रवज्रा
उपेन्द्रवजा
.
तगणः तगणः जगणः गु• गु०
somon s. 5.1-5•s.1-1.5.1-5-5 . अस्त्युत्त-रस्यां दि-शि देव-ता-त्मा
इन्द्रवज्रा
जगणः तगणः जगणः गुरु गुरु
mmm •s. -s.s. -... -s-s . हिमाल-यो म नगाधि-रा-जः। ।
उपन्द्रवज्रा
तगणः तगणः जगणः गु० गु०
जगणः
तगणः
जगणः गु० गु.
5.5.1-5.5.1-1.5.1-5-5 •s.1-5.5.1-.5.1-s-s पूर्वाप-रौ तोय-निधी व-गा-य स्थितः पृ-थिव्या इ-व मान-द-ण्डः ॥
(कुमारसं० ११) 'आख्यानिकी-' (पिं० सू० ५।३७) इत्यनुसारेण 'आख्यानिकी' इति नामान्तर भद्राच्छन्दसः। (११) प्रेमायथाउपेन्द्रवज्रा
उपेन्द्रवज्रा
जगणः तगणः
जंगणः गु० गु०
जगणः तगणः जगणः गु० गु० en annan ।..-5.5.1-11-5-5 अनन्त-रत्नप्र-भवस्य य-स्य
1.5.1-5.5.1-1.5.1-5-5 हिमं न सौभाग्य-विलोपि जा-तम् ।