SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः ] (४) शाला यथा इन्द्रजा तगणः सगणः Ada Ada (५) हंसी यथा जगणः- गु० गु० Adar dan pla छन्दःशास्त्रम् । S.SIS.S.11.5.1-SS उद्वेज-यत्यङ्गु-लिपाणि-भा-गान् मार्गे शि-लीभूत - हिमेऽपि य-त्र । उपेन्द्रवज्रा इन्द्रवेजा उपेन्द्रवज्रा गणः लगणः जगणः गु० गु० पदं तु - पारस - तिधौत-र-कं उपेन्द्रवज्रा नगणः A जगणः तगणः जगणः गु० गु० A MA सगणः जगणः गु० गु० Aa sada sa s. S. 15.5. 1-1.3-1-S---S 4•S•S• S. •S• ISS न दुर्व- होणि- पयोध-रा-र्ता भिन्दन्ति मन्दां ग-तिमश्व - मु-रूयः । ( कुमारसं० १1११ ) (६) माया यथा- तगणः उपेन्द्रवज्रा 5-5--1•5.1-105.5-1.S.S तगणः इन्द्रवज्रा तगणः जगणः गु० ० adama A तगणः इन्द्रवज्रा lalele तगणः S-5-1.5.11.5.5-1.5.s जगण‍ गु० गु० An pa pla यस्मिन - दृष्ट्वापि हतद्वि-पा-नाम् । तगणः जगणः गु० गु० जगणः तगणः जगणः गु० गु० apply why 1.S. 1-- S.S. 1.5.1-5-5 AAAAAAA ऽ• ऽ•।ऽ • 5.11.5. 1-3-3 विदन्ति मार्ग न खरन्ध्र-मु-कै- मुकाफलैः केस - रिणां कि-रा-ताः ॥ ( कुमारसं० ११६ ) ‘विपरीताख्यानिकी—' ( पिं० सू० ५/४८ ) इत्यनुसारेण 'विपरीतास्यानिकी :इति नामान्तरं हंसीच्छन्दसः । इन्द्रवज्रा सगणः नगणः गु० गु० जगणः तगणः A १२१ उपेन्द्रवज्रा जगणः गु० गु० pa pa podn 5-5-1.1.1-1 5.5-1.5.1 I.S.TS.S.H•S•HS-S प्रसीद विश्राम्य- तु वीर ! व-श्रं शरैर्म-दीयैः क- तमः सु-रा-रिः ? । ४० शा ० ११
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy