________________
५ अध्यायः]
. छन्दःशास्त्रम्। . . . .
९३
तगणा
जगणः
रगणा
गु०
.
3. s. 1 -1. s. -S.I.S-S रा-जा ज-ग-दे-क-च-क्र-व-ती (१)(२) (२)(१)(५)()()(0X6)(10)
मगणः सगणः नगा
गु.
गु.
s.s.s-. I. sis. ss. स्या-च्छं भ-द्र-वि-राट् स-म-धु-ते ऽसौ ॥
(१) (२) (1) (४)(५) (4) ()()(6X10)(११) अस्यौपच्छन्दसिकान्तःपातित्वेऽपि विशेषसंज्ञार्थमर्द्धसमाधिकारे पाठः ॥ केंमती सुजौ संग्रौ धरौ नगौ ग् । ५ । ३६ ॥
यस्य प्रथमे पादे सकार (us) जकारौ (Isi) सकार (us) गकारौ (s) च, द्वितीये भंकार (su) रेभ (sis) नकारा (1) गकारौ (ss) च, तत् 'केतुमती' नाम वृत्तं भवति । तत्रोदाहरणम्
सगणा जगणा सगणाः गु..
••s-I• • ।-•• 5-5 ह-त-भू-रि-भू-मि-प-ति-चिन (X२)(३) (४) (4)()()() ()(10) . . .
- भगणः । रगणा वगणा ३. ... s• • • •s-
1 -s-s यु-द्ध-स-ह-मा-ल-उध-ज-य-ल-मीम् । (१) (२) (6)(४)(५) (4) (0) ()९X•X11) संगणः जगणः साणा बु.
।• • s-i. s. I-••sस-ह-ते न-को-पि व-सु-धा-यां (१(२)(३) () (५) (६) (9)(6) (९)(१०))
१. अत्र केषाञ्चिद्भद्रविराडादीनामौपच्छन्दसिकादिभ्यो वैतालीयभेदेभ्योऽभेदेऽपि गणनियमानियमरूपोपाधिमेदाढ़ेदो बोध्यः। अत एव केदारोऽपि औपच्छन्दसिक विरावृत्तमप्याह स्म-वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः । पुष्पितामाभिध केचिदौपच्छन्दसिकं तथा ॥' (वृ० र० ४।१२) इति माधुर्यरजनी। २. विषमे सजौ सगुरुयुक्तौ केतुमती समे भरनगागः' इति छन्दःकौस्तुमे ।