________________
९२
काव्यमाला ।
यस्य प्रथमे पादे त्रयः सकारा (s. ॥s. ॥s) गकार ( s) चैकः, द्वितीये भकारास्त्रयो (su.su.su) गकारौ (ss) च भवतः, तत् 'वेगवती' नाम वृत्तम् । तत्रोदाहरणम्
सगणः
सगणः
Ada
1. 1. 5-1.1.5-1.1. 5-5
त-व मु-ख न-रा-धि-प ! से-नां (१)(२) (1) (8) (4) (4) (v) (c) (९)(१०)
भगणः
सगणः ས
भगणः भगणः गु० गु०.
5. 1. 1-5. 1. 1-S. I• 1—5—5 ||
वे-ग-व-तीं स-ह- ते स-म- रे - षु । (१) (२)(i) (s) (५)($)(s) (cXs)(१०) (११) ।
सगणः
सगणः
सगणः गु०
1. 1. 5-1.1. s-1.1. s S
प्र-ल-यो-मि-मि-वा-भि-मु-खीं तां (१)(२) (1) (8) (4) (1) (3) (c) (९)(१०)
भगणः
भगणः
Ala Ala
तगणः
ܢ
जगणः
भगणः गु० गु०
5-5-1.1.5-1.1.5-1.1.s
कः स-क-ल-क्षि-ति-भृ-न्नि-व-हे-षु ? ॥ (१) (२) (1) (४) (4) (4) (3) (c)(e) (१०) (११)
भद्रविराद जौ गौं, मसौ जगौ ग् । ५ । ३५ ॥
19
pada pla
यस्य प्रथमे पादे तकार (SSI) जकारौ (ISI) रेफ (sis) गकारौ (s) च, द्वितीये मकार
( sss ) सकार ( 115 ) जकारा (ISI) गकारौ (ss) च, तद् वृत्तं 'भद्रविराट्' नाम | तत्रोदाहरणम्
रगणः गु०
5.5.1-1. 5. - S. 1. S-S
य-त्या-द-त-ले 'च-का-स्ति च-कं (1) (2) (1) (8)(4) (4) (0) (c) (3X10)
मगणः
सगणः
चगणः गु० गु०
Aapla S. S. S 1.1. s 1. 5. 1-5 S
ह-स्ते वा कु-लि-शं स-रो-ह-हं वा ।.
(1) (2) (2) (8) (4) (€) (0) (<X9X(90X(99)
१. “ओजे तपरी जरी गुरुवेत् सौ ज्गो ग् भद्रविराड् भवेदनोजे' इति छन्दः कौस्तु मे ।