SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ९२ काव्यमाला । यस्य प्रथमे पादे त्रयः सकारा (s. ॥s. ॥s) गकार ( s) चैकः, द्वितीये भकारास्त्रयो (su.su.su) गकारौ (ss) च भवतः, तत् 'वेगवती' नाम वृत्तम् । तत्रोदाहरणम् सगणः सगणः Ada 1. 1. 5-1.1.5-1.1. 5-5 त-व मु-ख न-रा-धि-प ! से-नां (१)(२) (1) (8) (4) (4) (v) (c) (९)(१०) भगणः सगणः ས भगणः भगणः गु० गु०. 5. 1. 1-5. 1. 1-S. I• 1—5—5 || वे-ग-व-तीं स-ह- ते स-म- रे - षु । (१) (२)(i) (s) (५)($)(s) (cXs)(१०) (११) । सगणः सगणः सगणः गु० 1. 1. 5-1.1. s-1.1. s S प्र-ल-यो-मि-मि-वा-भि-मु-खीं तां (१)(२) (1) (8) (4) (1) (3) (c) (९)(१०) भगणः भगणः Ala Ala तगणः ܢ जगणः भगणः गु० गु० 5-5-1.1.5-1.1.5-1.1.s कः स-क-ल-क्षि-ति-भृ-न्नि-व-हे-षु ? ॥ (१) (२) (1) (४) (4) (4) (3) (c)(e) (१०) (११) भद्रविराद जौ गौं, मसौ जगौ ग् । ५ । ३५ ॥ 19 pada pla यस्य प्रथमे पादे तकार (SSI) जकारौ (ISI) रेफ (sis) गकारौ (s) च, द्वितीये मकार ( sss ) सकार ( 115 ) जकारा (ISI) गकारौ (ss) च, तद् वृत्तं 'भद्रविराट्' नाम | तत्रोदाहरणम् रगणः गु० 5.5.1-1. 5. - S. 1. S-S य-त्या-द-त-ले 'च-का-स्ति च-कं (1) (2) (1) (8)(4) (4) (0) (c) (3X10) मगणः सगणः चगणः गु० गु० Aapla S. S. S 1.1. s 1. 5. 1-5 S ह-स्ते वा कु-लि-शं स-रो-ह-हं वा ।. (1) (2) (2) (8) (4) (€) (0) (<X9X(90X(99) १. “ओजे तपरी जरी गुरुवेत् सौ ज्गो ग् भद्रविराड् भवेदनोजे' इति छन्दः कौस्तु मे ।
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy