________________
काव्यमाला।
.. मगणः रगणः' - नगणः गु० गु०
5. 1-5. . . ।। 5-5 .
के-तु-म-ती न-रे-न्द्र! त-व से-नाम् ॥ __(6)(२)(३) (४) (५)(4) (७) (८)(९) (१०)(११) आख्यानकी तो गौ ग्, जूतौ गौ ग् । ५। ३७ ॥ यस्य प्रथमे पादे तकारौ (ssi.ssi) जकारो (Is1) गकारौ (ss) च, द्वितीये जकार(11) तकारौ (ss1) जकार (Isi) गकारौ (ss) च, तत् 'आख्यानकी' नाम वृत्तम् । तत्रोदाहरणम्
तगणः - तगणः जमणः गु० गु. . 5. s.i-5.5.1-1. s. 1-5-s भू-मा-व-ली म-ज-ल-गी-त-ना-दै. (6) (२) (३) (४) (५) (६)(७)(२)(९x१०)(११)
जगणः तगणः जगणः गु० गु० । i. s. I s... |-1.s. 1-5-5 . र्ज-न-स्य चि-ते मु-द-मा-द-धा-ति । (७)(२)(३) (४) (५)(1) (७)(८)(९४१०११)
तगणः तगणः जगणा गु० गु० . s• • |-s.s• •s. 1-5-5 आ ख्या-न-की-व स्म-र-ज-न्म-वा-ता- . (१) (२) (१) () (4) (६)(0)(८) (९(१०)(११) .
जगणः । तंगणः जगणः गु० गु० •s. 1-5.s. 1-1.5 -5-s. म-हो-त्स-व-स्या-म्र-व-णे क-ण-न्ती ॥
(१) (२) (३) (४)(१)(6) (७)(८) (९४१0X19) आख्यानकी वार्ताहारिकोच्यते ॥ विपरीताख्यानकी ज्तौ ज्गौ ग्, तौ जगौ ग् । ५। ३८॥
१. 'अख्यानिकी' इति कलिकातामुद्रितपुस्तके पाठः । एवं वृत्तावपि तत्र । 'आख्यातकी'ति रत्नाकरे । 'आख्यानकी तौ जगुरू गमोजे जतावनोजे जगुरू गुरुश्चेत्” इति छन्दःकौस्तुमे । उपजातिचतुर्दशमेदान्तर्गतप्राकृतपिङ्गलोक्तभद्राख्यदशमभेदरूपत्वात् 'भद्रा' इत्यपरं नाम. २. 'यात्रामहोत्सवस्य श्रवणे क्वणन्ती' इति लिखितोदाहरणपुस्तके. ३. 'विपरीताख्यानिकी इति क. मु. पु. 'जतौ जंगौ गो विषमे समे तो जगौ ग एषा विपरीतपूर्वा' इति छन्दःकौस्तुभे । प्राकृतपिङ्गलोक्तोपजातिचतुर्दशभेदान्तर्गतहसीनामकपञ्चमभेदरूपत्वात्पञ्चमोऽयं भेद उपजातेः, अतो 'हंसी' इति नामान्तरम्. ..