________________
५ अध्यायः]
छन्दःशास्त्रम् ।
संगणः
सगणः
सगणः 'ल. गु.
।। 5- .-1.1.s-1-5 . प-र-पु-ष्ट-वि-घु-ट-म-नो-ह-₹. (१)(२)(३)(४) (५) (६) (9)(८) (९)(१०)(११)
भगणः . भगणः . भगणः गु० गु०
-
s. I. F-5. • • • ।--5 म-न्म-थ-के-लि-नि-के-त-न-मे-तत् ॥
(१) (२) (३) (१) (५) (६) (१) (0)(९)(१०)(11) . द्रुतमध्या भौ भूगौ ग्, नजौ ज्यौ । ५। ३३ ।। यस्य प्रथमे पादे त्रयो भकारा (su.su.su) गकारौ(5.s) च, द्वितीये नकार (n)जकारौ (Isi) जकार (Is1) यकारौ (Iss) च, तद् द्रुतमध्या' नाम वृत्तम् । अत्रापि प्रथमद्वितीयाविव तृतीयचतुर्थौ पादौ । तत्रोदाहरणम्
भगणः भगणः भगणः गु० गु. -
A mom s. I. I s..।-s. । ।-5-5 य-ध-पि शी-घ्र-ग-ति-म-दु-गा-मी (१) (२) (३) (४) (५) (६)(७) (८) (९)(१०११)
नगणः जगणः जगणः यगणः ।। |-1. s. 1-1..।-.s.s ब-ह-ध-न-वा-न-पि दुः-ख-मु-पै-ति । (१)(२) (३)(४) (५) (६)(५) (८) (९)(१०)(१०)(१२) भगणः भगणः भगणः गु• गु०
s• • ।-s• • 1-5• • ।-5ना-ति-श-य-त्व-रि-ता न च मृ-द्वी (१) (२) (३) (४) (५) (६) (७) (2)(९(१०(११).
नगणः जगणः नगणः . यगणः ।। |-1. s. 1-1..-1. s. 5
नृ-प-ति-ग-तिः क-थि-ता दु-त-म-ध्या ॥
. (१)(२) (३) (४) (५) (६) (७) (८) (९८१०)(११/१२) वेगवती सौ सगौ, भौ भूगौ म् । ५। ३४ ॥ . .
१. 'भत्रयमोजगतं गुरुको चेत् युजि च नजौ ज्ययुतौ दूतमध्या' इति छन्दःकौस्तुभे । २. 'विषमे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात्' इति प्रा. पि. सू० २॥३१३.