SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] छन्दःशास्त्रम् । इति यधिकारः । अथ त्रिष्टुब्जगत्यधिकारः । एकेम त्रिष्टुब्ज्योतिष्मती । ३ । ५० ॥ त्रिष्टुभः प्रस्तुतत्वात्प्रत्यासत्तेश्च तस्या एव संबन्धः । एकेन त्रैष्टुमेन पादेनाधिकाराचतुर्भिर्गायत्रैः पञ्चपात् 'त्रिष्टुब्ज्योतिष्मती' नाम छन्दो भवति । त्रैष्टुमेन सह 'पश्चभि २७ १. 'पङ्क्तिः पचपदे 'ति यास्कः । ( निरु० ७ १२1११ ) । सर्वानुक्रमणिकायां कात्यायनेन तु पङ्क्लेरष्टौ मेदा उक्ताः - पञ्चमं पङ्किः पञ्चपदा [१] अथ चतुपदा - विराद दशकैः [२] अयुजौ जागतौ सतोबृहती [२] युजी चेद्विपरीता [४] आयौ चेत्प्रस्तारपङ्गिः [५] अन्त्यौ चेदास्तारपङ्गिः [६] आद्यन्त्यौ चेत्संस्तारपङ्किः [५] मध्यमौ चेद्विष्टारपङ्किः [८]' (ऋ० सर्वा० ८) इति । तत्र [१] पक्डिः - ( ३।४८) इत्यत्रोदाहृता । [२] विराद 'ऋ॒तस्य॑ प॒थि वे॒धा अ॑पाय (1) प्रि॒ये मनो॑सि दे॒वासो॑ अक्रन् (२) । दधा॑नो॒ नाम॑ म॒हो वर्च॑सि॒ (३) पु॑र॒शवे॑ वे॒न्यो व्या॑वः (४) ॥' (ऋ० सं० ४ ७ १७१३) चतुर्थपादे व्यूहेनाक्षरपूर्तिः । [३-८] सतोबृहती-सतः पङ्क्तिः (३।३८), विपरीता ( ३।३९), प्रस्तारपक्डिः (३\४०), आस्तारपङ्क्तिः (३।४१), संस्तारपङ्किः ( ३।४३), विष्टारपङ्किः ( ३।४२ ) इति उदाहृता एव । दैव्यादिभेदानामुदाहरणानि तु [१] दैवी - 'नम॑स्ति॒राय॑ ।' ( तै० सं० ४पाटा) [२] आसुरी - 'अरि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत् । ' ( अथ० सं० १६।१।१० ) [३] प्राजापत्या - 'प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ।' ( साम० सं० पू० ५ | २|६ १० ) [४] याजुषी — 'इन्द्र॑स्य त्वा ब॒हुभ्या॒मुद्य॑च्छे ।' ( तै० सं० १1१12 ) [५] साम्नी - 'विश्वतो दावन् विश्वतो न आभर यं त्वा शविष्ठमीमहे ।" (सा० सं० पू० ५।२६।१ ) [६] आर्ची- 'वसन्त इनु रन्त्यो ग्रीष्म इनु रन्त्यः । वर्षाभ्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥' (सा० सं० पू० ६।३।१३/२) [७] ब्राह्मी - 'प्राची दिगनिरधि॑पतरस॒ती र॑क्षि॒तादि॒त्या इ॒ष॑वः । तेभ्यो नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु । यो 35स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो जम्मे॑ दध्मः ॥' (अथ० सं० ३ । २७/१)
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy