________________
काव्यमाला। चकारः 'पक्षकाः' इत्यनुकर्षणार्थः । यदा प्रथमश्चतुरक्षरः पादः द्वितीयः षडक्षरः, ततस्त्रयः पञ्चाक्षरास्तदा पञ्चपदा पदपङ्किरेव । यथा
'अधा गने (1) कोर्भद्रस्य (२) दक्षस्य साधोः (१)। रीतस्य (७) बुहुवो बभूर्य (१)।'
(ऋग्वेदे-अ० ३ ० ५ १० १० म० २) पथ्या पञ्चभिर्गायत्रैः। ३।४८॥ पञ्चभिरष्टाक्षरैः पादैः ‘पथ्या' नाम पद्धिर्भवति । अस्योदाहरणम्'यो अयों मतभोजनं (१) पराददाति दाशुषे (२)।
इन्द्रो असभ्य शिक्षतु (३) विभेजा भूरि ते वसु (७) ____भक्षीय तव राधसः (५)। (ऋग्वेदे-अ० १ अ० ६ व० २ ० १)
जंगती षड्भिः ।३।४९॥ 'गायत्रैः' इत्यनुवर्तते । गायत्रैः षड्भिः पादैः 'जगती' नाम पद्धिर्भवति । यथा'महि वो महतामवो (१) वरुण मित्र दाशुषे (२)। यमादित्या अभि द्रुहो (१) रक्षया नेमघं नेश (७) दनेहसौ व ऊतयः (५) सुड़तयो व ऊतयः (6)॥'
...... (ऋग्वेदे-अ० ६ अ० ४ व० ७ मं० १) १. वस्तुतस्त्वत्र क्रमो न विवक्षितः । यथा कथञ्चित्पादत्रयं पञ्चाक्षरम् , एकश्चतुरक्षरः, एकश्च षडक्षर इत्यर्थः । अत एव 'द्वौ वा पादौ चतुष्कश्च षट्कश्चैकत्रिपञ्चकाः। (ऋ० प्र. शा० १६१५) इति शौनकीयलक्षणम् 'द्वौ पादौ एकश्चतुष्कः, एकः षट्कः, त्रयश्च पवाक्षरा भवन्तीति क्रमनैरपेक्ष्येणैव व्याचख्याधुव्वटः । तत्राद्यचतुष्कान्त्यषट्कोदाहरणम्
'भधा पन्ने (ऋ० सं० ३।५।१०।२) इत्येव । तृतीयचतुष्कान्यषट्कोदाहरणम्'एभिनी अझै (1) भवानो अर्वाङ् (२) स्वपूर्ण ज्योतिः (३)।
अग्ने विश्वेभिः (१) सुमना अन कैः (५) ॥' (ऋ० सं० ३।५।१०।३) चतुर्थचतुष्कपञ्चमषट्कोदाहरणम् - . 'अग्ने तमद्या- (१) वन स्तोमः (२) ऋतुं न भद्रं (३) हृदिस्पृशम् (१)।
अण्वामा त ओहै। (५)॥' (ऋ० सं० ३।५।१०।१) अन्यान्यप्युदाहरणानि शाखान्तरे मृग्याणीति दिक् ।
२. यद्यप्यस्याः प्रथमेऽर्धे पादद्वयम् , उत्तरार्धे च त्रयमिति प्रायो दृश्यते; तथापि कपिपरीलमपि विद्यमानत्वात् न तथा नियमः । यथा7. 'माविदेषा मिनीमसि (१) नकिरा योपयामसि (२) मञ्जुश्रुत्यै चरामसि (३)।
पोभिरपि कोमि (१) स्वाभि सं रभागहे (५) ॥' (ऋ० सं० ८।२२।७) ३. 'महापक्तिः षडष्टकाः' (प्रा० शा० १६७१) इति शौनकः। कदाचिदत्रापि मरे. 'महती' इति पाठः सम्भाव्यते।