________________
२८
.
काव्यमाला।
र्गायत्रैः' (पि० सू० ३४८) इत्युके चत्वार एवं गायत्राः पादा लभ्यन्ते । यथा 'उपाध्यायेन सह पञ्च शिष्या आगता' इत्युक्के माध्यायपञ्चमाः प्रतीयन्ते ॥
तथा जमती।३१५१॥ एकेन जागेतेन पादेन चतुर्भिर्गायत्रैः पादैः पञ्चपाजगती 'ज्योतिष्मती' नाम छन्दो भवति ॥
पुरस्ताज्ज्योतिः प्रथमेन । ३ । ५२ ॥ प्रथमेन त्रैष्टुमेन पादेन, शेषैश्च गायत्रैः पादः 'पुरस्ताज्ज्योतिः' नाम त्रिष्टुब भवति । यथा'कृधी नो अहयो देव सवितः (१) स च स्तुषे मघोनाम् (२)। सहो न इन्द्रो वहिमि (३) न्येषां चर्षणीनां (४) चकं रमि न योयुवे (५)।'
(ऋग्वेदे-अ० ८ अ० ४ व० २७ मं० ४) पूर्वेणैव गतार्थत्वाद्विशेषसंज्ञाज्ञापनार्थमिदम् । 'तथा जगती' इत्यनुवर्तनीयम् । तेनायेन जागतेन पादेन चतुर्भिश्च गायत्रैः ‘पुरस्ताज्ज्योतिः' नाम जगती भवति । यथा-- 'नमोवाके प्रस्थिते अध्वरे नरा (१) विवक्षणस्य पीतये (२)। आयातमश्विना गत (३) मवस्युवामहं हुवे (४) धत्तं रखानि दाशुषे (५)॥'
(ऋग्वेदे-अ० ६ अ० ३ व० १७ मं० ५) मध्येज्योतिर्मध्यमेन । ३ । ५३ ॥ 1. वस्तुतत्त्वत्र एकेनेति ‘पथ्या पञ्चभिर्गायत्रैः' (३।४८) इत्यतो गायत्रपादस्य प्रस्तुनत्वात् प्रत्यासत्तेश्च तस्यैव संबन्धः । तस्मात गायत्रेणकेन पादेनाधिकारात् त्रिभित्रैशुभैः पादैऋतुष्पाद
नियोतिष्मती' नाम-इति व्याख्यानमेव युक्तम् , 'ततो ज्योतिHोटकः। (ऋ० प्रा० १६१६६) इति शौनकीयमप्येवं सङ्गच्छते।
२. 'एकेन गायत्रेण पदेन त्रिभिर्जागतेश्चतुष्पाद् ‘ज्योतिष्मती' नाम।' इति व्याख्यानान्तरम् ।
३. 'प्रथमेन गायत्रेण ६.देन शेषैश्च त्रैष्टुभस्त्रिभिः पुरस्ताज्ज्योतिः त्रिष्टुब्' ।' यथा'मा छिदो मृत्यो मा वधीः (१)। मा मे बलं विवृहो मा प्रमोषीः (२)। प्र॒जां मा में रीरिष आयुरुष (३)। नृचक्षसं त्वा हुविषा विधेम (१)॥'
(तै० आ० ३।१५।२) ४. द्वितीयचतुर्थपादयोयूंहेनाक्षरपूर्तिः । ५. 'गायत्रेण पादेन त्रिभिजागतेः' । यथा'ताभिरायांतं वृषणो (6) पं मे हवं विश्व विश्ववार्यम् (२)।। दृषा मंहिष्टा पुरुभूतमा नरा (३) ग्राभिः क्रिवि वावृधुस्ताभिरा गंतम् (8)॥'
(ऋ० सं० ६।२।१२)