SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ . ४२ नारायणभट्टीसहितवृत्तरत्नाकरे इयं च वैतालीयौ पच्छन्दसिकापातलिकापूर्वकत्वेन पूर्ववत्त्रेधा । कश्चित्तु 'अस्य वतालीयादिच्छन्दोवृन्दस्य युग्मरचिता' इति व्याचख्यौ । तन्मते वैतालीयादिपूर्वकत्वेन तत्पूर्वत्वेन प्राच्यवृत्तिपूर्वकत्वेन च षोढा । उदाहरगानि तु स्वयमूह्यानि । भेदाः ॥ २५६ ॥ १६ ॥ अयुग्भवा चारुहासिनी ॥ २० ॥ (१) अस्य प्रवृत्तकस्याऽयुग्भवाऽयुक्पादैर्विषमपादै रचिता चारुहासिनी । समस्तपादेषु चतुर्दश मात्रा: । द्वितीया च तृतीयायुक्ता कार्येत्यर्थः । इयमपि पूर्ववत्रेधा । श्रस्येति वैतालीयादिच्छन्दोवृन्दपरत्वेन व्याचक्षाणस्य मते तु वैतालीयौ पच्छन्द सिकाऽऽपातलिकातदुदीच्यवृत्तिपूर्वकत्वेन पोढा । उदाहरणान्युह्यानि । भेदाः २५६ | श्रन्येऽपि भेदा श्रन्यैरुक्तास्ते स्वकीयैरुदाहरणैः प्रदर्श्यन्ते । यथा वैतालीयसमपादचतुष्टययुताऽन्येयं दक्षिणान्तिका । यथा पुरुषश्रेष्ठतमः स पुरुषो विषयैर्यस्य मनो हृतं न हि । पुरुषक्षुद्रतमः स पुरुषो विषयैर्यस्य मनो हृतं मुहुः ॥ वैतालीयविषमपादरचितोत्तरान्तिका । यथा - विषयान्विषमान्विषोपमानवधार्य ततोऽवधीर्य च । कुरु राघवचिन्तनं सदा यदि ते हितमीहितं स्वकम् ॥ तथाऽऽपातलिकाप्राच्यवृत्त्योर्विषमपादाभ्यां क्रमेण रचितोपपातलि ४-५. h t ल. गु. iti + - हरति कस्य हृदयं नका-मि-नः सुरतकेलिकुश - लाऽपरा - न्ति।।। ऽ।।।, ऽ । ऽ, 1, ऽ, ।।। ऽ ।।।, ऽ । ऽ, ( १ ) एतदुदाहरणान्तरमपि तत्रव - २-३ i ४-५ + र. ल. गु. २-३ d मनाप्रसृत - दन्तदी-धि-तिः स्मरोल्लसित - गण्डम । ऽ ।।।, ऽ।ऽ, 1, 5, 151 11, ऽ । ऽ, र. ल. गु. र. ܛ कटाक्षललिता तु का-मि-नी । ऽ। । ।, ऽ । ऽ, 1, S, २-३ t ल. ल. -राड 1, , --- ल. मनो हरति चारुहा - सिIS III, SIS, 1, गु. -का ॥ S. गु. ↓ -ला ॥ S. गु. -नी ॥ S.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy