________________
द्वितीयोऽध्यायः ।
३१
यस्या श्रार्याया श्राद्यं प्रथमं दलमधं चपलानिष्ठं लक्ष्म लक्षणं भजेत । शेषे द्वितीयार्धे पूर्वजं सामान्यार्याभवं लक्ष्म यस्याः सा तथा सा मुनिना = पिङ्गलेन मुखचपलोक्ता । श्रत्र चपलापूर्वार्धविकल्पानां द्वात्रिंशतामार्याऽपरार्धविकल्पान चतुःषष्टिशतरूपाणां परस्परताडनेन द्वौ लक्षौ चत्वारि सहस्राणि श्रष्ठौ शतानि च विकल्पा भवन्ति । अतोऽपि २०४८०० ॥ ६ ॥
प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ॥
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ ७ ॥ (१) प्राक्प्रतिपादितं पूर्वोक्तं लक्ष्म सामान्यलक्षणं प्रथमार्धे भवति । प्रथमेतरे द्वितीयाधें चपलाया लक्षणं भवति, साऽऽर्या विशुद्धा विवेकचतुरा धीर्बुद्धियेषां तैः पिङ्गलादिभिर्जघनचपलोक्ता । श्रत्राऽपि चपलायामिवोत्तरार्धविकल्पाः षोडश । पूर्वार्ध त्वष्टशताधिकद्वादशसहस्रसङ्ख्या आर्यापूर्वार्धविकल्पा विकृता एव । परस्परं गुणने द्वौ लक्षौ चत्वारः सहarg शतानि विकल्पाः । श्रङ्कतोऽपि २०४८०० । उभयार्धयोश्चपलालक्षणयोगे महाचपला । सा च प्रथमैव मूले । श्रत्र चैका पथ्या विपुलाभेदत्रयं चेति चत्वारो भेदाः । पुनश्चैत एव प्रत्येकं चपलाभेदत्रयेण सम्पन्नाः सन्तो द्वादश एवं मिलित्वा षोडशाऽऽर्याभेदाः स्थूलद्गशां भवन्ति । एषां भेदानां मध्येऽनुक्तोदाहरणानि स्वबुद्ध्या ग्रन्थान्तराञ्श्चात्राऽवगन्तव्यानि । श्रस्माभिस्तूक्तप्रायत्वाद् ग्रन्थविस्तरभयाश्च नोक्तानि ॥ ७ ॥ (२) इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायामार्याप्रकरणम् ।
स० १
ज० २ स. गु. ३ स. गु. ४ स. गु. ५ ल०६ स. गु. ७ गु० =
ततः
प्रपद्य त्वामे वाऽहं
शरणं ।। 5, । ऽ, (१) अत्रोदाहरणान्तरं थथा छन्दोवृत्तौ -
ISS, S S,
SS,
स. गु. १ भ० २ स. गु. ३ भ० ४ स०५ ज० ६ स. गु. ७ गु० ८
15
सास - धूर्त्त - भोग्या भवेद - वश्यं S S, 15 ], S S, 15 I, SS, (२) ते च भेदा नामतो यथा
1,
गन्मा- तः ॥
S S,
S,
यत्पा—दस्य क — निष्ठा न स्पृश-ति मही - मनामि का वाS -पि ॥ S S, ऽ । ।, S S, ऽ ।।, । । ऽ, ।ऽ ।, 5 S, S, स. गु. १ ज०२ स. गु. ३ ज० ४ स. गु. ५ ल० ६ नूल ७
गु० ८
ज - घनचप - ला ॥
I,
III,
S,