________________
आरम्भे यथा भर्तृमेण्ठस्य
आसीद्दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः ॥ प्रथयन्ति बलं बाहोः सितच्छत्रस्मिताः श्रियः ॥ कथाप्रसङ्गे यथाभिनन्दस्य -
तस्यां निजभुजोद्योगविजितारातिमण्डलः ॥ आखण्डल इव श्रीमान्राजा शूद्रक इत्यभूत् ॥ शमोपदेशे यथा मम - -
पृथुशास्त्र कथाकन्थारोमन्थेन वृथैव किम् ॥ अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैज्र्ज्योतिरान्तरम् ॥ शृङ्गारालम्बनोदारनायिकारूपवर्णनम् ॥ वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ १७ ॥
रूपवर्णनं यथा कालिदासस्य --
तृतीयो विन्यासः ।
मध्येन सा वेदिविलग्नमध्या
वलित्रयं चारु बभार बाला ॥ आरोहणार्थं नवयौवनेन
कामस्य सोपानमिव प्रयुक्तम् ॥
वसन्तवर्णनं यथास्यैव-
बालेन्दुवक्राण्यविकासभावा
द्वभुः पलाशान्यतिलोहितानि ॥
सद्यो वसन्तेन समागतानां
नखक्षतानीव वनस्थलीनाम् ॥ रथोद्धता विभावेषु भव्या चन्द्रोदयादिषु ॥ बाङ्गुण्यप्रगुणा नीतिर्वंशस्थेन विराजते ॥ १८ ॥
चन्द्रोदये यथास्यैव
-
अङ्गुलीभिरिव केशसञ्चयं
सन्नियम्य तिमिरं मरीचिभिः ॥
कुड्मलीकृत सरोजलोचनं
चुम्बतीव रजनीमुखं शशी ॥
नीतिर्यथा भारवेः
श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुक्त वेदितुम् ॥ सवर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥
२६३