SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । ४ वृत्तरत्नाकरटीकायां प्रमाणत्वेन उदाहरणत्वेन प्रत्युदाहरणत्वेन चोपन्यस्तानां पद्यानामकारादिवर्णानुक्रमसूचीपत्रम् | पृ० सं० पद्यानि १ अक्षरे परिशुद्धे तु २ श्रगा मुरारी भवदुःख भारी ३ अत्र मे सखि ! शिखण्डमण्डने ४ अथ प्रजानामधिपः प्रभाते अथ वासवस्य वचनेन अथानाथाः प्रकृतयः ७ अधरकिसलये कान्तदन्तक्षते = श्रध्वन्यानां जनयति मुदमुच्चैः ९ अनुक्तयतिकेऽप्येवं १० अन्तकोष्ठेषु सर्वेषु ११ अन्तिमाङ्कावधिं नैव १२ श्रन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना १३ श्रयि विजहीहि द्वढोपगूहनं १४ अलिवाचालितविकसितचूते १५ अवर्णात्सम्पत्तिः १९ श्राकरो निवोत्पत्ति २० श्रागमविद्यैकनिधिः अ १६ अस्मत्पितृकृते नव्ये १७ अस्या वक्ताब्जमवजितपूर्णेन्दुशोभं विभाति १= अहि ललइ महि चलइ गिरि खसइ हर खला आ २१ श्रादावन्ते लिखेदेकं २२ श्रादावेकं न्यसेत्कोष्ठं . २३ श्रादावेकं लिखेत्कोष्ठं २४ श्रादौ तावद् गणच्छन्दः २५ आपातलिकादिषु चेदेकः ६ १२६, १३, १२, ७, ४७, १२४, १२४, १, १६२, १५८, १५, १२३, ५३, ६, ५९, १५, १३९, 2, ३६, . १५६, १६२. १५६, ३, ४३, 9.5 १३. २६. ३२. १३. २७. १६. १६. २५. १७. १८. १५. १२. ३२. ६० १७. في १६. १५. २८. १६. २६. ७.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy