SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १७८ सं० नामानि १५ प्राकृत पिङ्गल १६ भरतादि १७ भर्तृहरि १८ भामह १६ भारत २० भास्कराचार्य ( लीलावतीकार ) २१ माघ २२ माण्डव्य २३ रात २४ रामकुतूहल २५ रामायण २६ वामन २७ विश्वप्रकाश २८ वृद्ध नारायणभट्टीसहित वृत्तरत्नाकरे २६ शकुन्तला ३० शम्भु ३१ शुक्लाम्बरादि ३२ श्रुति ३३ सरस्वतीकण्ठाभरण ३४ साम्प्रदायिक ( सम्प्रदाय ) ३५ सेतुकाव्य ३६ ३७ हलायुध पृ० पं० १२७-१०. १७-२१.८६-६. १७-२२. ६-१६.७-१.४८-१८. १२३-१७. १५५ - २९.१५६ - १२. ६-९.७-४.११-७.४८-२४ १२५-६,२७.१२६-१. १०५-१२. १०५-१२. ५६-६. ११-१४ १८-४.५२ - ८. २-१०. १३-२०.७१- ९.८६-३. १२६-१६. १२७-११. १७-२१. १-६. ११-११. ४८-२८.४४-४. १२२-१२. ४५-१६.६१-७. ३६-८. ( वृत्तिकार ) पिङ्गलाचार्यस्य बहुभिर्नामभिर्बहुषु च स्थलेषु टीकाकर्त्रोल्लेखनमकारि । तथैव वृत्तिकारस्य तद्वृत्तेश्च परःशतेषु स्थलेषु नामोल्लेखो दृश्यतेऽत्र ग्रन्थे इति न तन्नामान्युपरि लिखितानि । केवलं वृत्तिकारस्य ' हलायुध' इति नाम्नैकवारमेवोल्लेख इति तन्नामोपरि गणितमेव । टीकायाः किलास्याः प्राधान्येनोपजीव्यं पिङ्गलसूत्राणि हलायुधभट्टप्रणीता तद्वृत्तिश्चेति द्वयमिति तन्नामोल्लेखस्तन्मतोल्लेखः पदे पदे भाव्य एव । श्रतो नोपरि तन्नामोल्ल खितम् । अपरं चात्र 'केचित् ' 'कैश्चित्' 'कश्चित्' 'श्रन्ये' इत्यादिपदैरज्ञातग्रन्थानां ग्रन्थकर्तृणामशातनामपण्डितानां वा मतोन्लेखो बहुत्र दृश्यते । तत्राऽपि केन नाम्ना तदुल्लेखः करणीय इति तदपि वर्जितम् । वृत्तरत्नाकरकारकेदारस्याऽपि बहुत्र नामोल्लेखो वर्त्तते तट्टीकैव चेयमतस्तदुल्लेखोऽपि वर्जित इति ज्ञेयम् ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy