________________
१७८
सं०
नामानि
१५ प्राकृत पिङ्गल १६ भरतादि १७ भर्तृहरि
१८ भामह
१६ भारत
२० भास्कराचार्य ( लीलावतीकार )
२१ माघ
२२ माण्डव्य २३ रात
२४ रामकुतूहल
२५ रामायण
२६ वामन २७ विश्वप्रकाश
२८ वृद्ध
नारायणभट्टीसहित वृत्तरत्नाकरे
२६ शकुन्तला ३० शम्भु ३१ शुक्लाम्बरादि ३२ श्रुति
३३ सरस्वतीकण्ठाभरण ३४ साम्प्रदायिक ( सम्प्रदाय ) ३५ सेतुकाव्य
३६
३७ हलायुध
पृ० पं०
१२७-१०. १७-२१.८६-६.
१७-२२.
६-१६.७-१.४८-१८. १२३-१७.
१५५ - २९.१५६ - १२. ६-९.७-४.११-७.४८-२४
१२५-६,२७.१२६-१.
१०५-१२.
१०५-१२.
५६-६.
११-१४
१८-४.५२ - ८.
२-१०.
१३-२०.७१- ९.८६-३.
१२६-१६.
१२७-११.
१७-२१.
१-६.
११-११.
४८-२८.४४-४.
१२२-१२.
४५-१६.६१-७. ३६-८.
( वृत्तिकार )
पिङ्गलाचार्यस्य बहुभिर्नामभिर्बहुषु च स्थलेषु टीकाकर्त्रोल्लेखनमकारि । तथैव वृत्तिकारस्य तद्वृत्तेश्च परःशतेषु स्थलेषु नामोल्लेखो दृश्यतेऽत्र ग्रन्थे इति न तन्नामान्युपरि लिखितानि । केवलं वृत्तिकारस्य ' हलायुध' इति नाम्नैकवारमेवोल्लेख इति तन्नामोपरि गणितमेव । टीकायाः किलास्याः प्राधान्येनोपजीव्यं पिङ्गलसूत्राणि हलायुधभट्टप्रणीता तद्वृत्तिश्चेति द्वयमिति तन्नामोल्लेखस्तन्मतोल्लेखः पदे पदे भाव्य एव । श्रतो नोपरि तन्नामोल्ल खितम् । अपरं चात्र 'केचित् ' 'कैश्चित्' 'कश्चित्' 'श्रन्ये' इत्यादिपदैरज्ञातग्रन्थानां ग्रन्थकर्तृणामशातनामपण्डितानां वा मतोन्लेखो बहुत्र दृश्यते । तत्राऽपि केन नाम्ना तदुल्लेखः करणीय इति तदपि वर्जितम् । वृत्तरत्नाकरकारकेदारस्याऽपि बहुत्र नामोल्लेखो वर्त्तते तट्टीकैव चेयमतस्तदुल्लेखोऽपि वर्जित इति ज्ञेयम् ।