SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ . . षष्ठोऽध्यायः । । 17 ११११/२ २/१२/२४ ३१/३/३/१/८ ४१४६४|११६ ५/१/५/१०/१०/५/१३२ ६/१/६/१५ २०१५ ६१/६४ ७१/७/२१३५ ३५२१७११२८ ८1१15|२८|५६७० ५६ २८१२५६ ६/१/९/३६८४|१२६/१२६/८४३६/९/१५१२ १०/११०४५/१२०/२१०/६५२|२१०१२०४५१०१ १०२४ ___११/१/११५५/१६५/३३० ४६२/४६२|३३०/१६६५५/१२/२२०४८ १२१ १२६६/२२० ४६५७९२ ६२४ ७६२/४६५२२०६६/१२/१४०६६ (एवं षड्विंशतिकोष्ठकपति यावत्पूरणीयम् ।) अत्रोद्धारप्रकारोऽयं मेरोः-अत्र द्विकोष्ठायां द्वितीयपङ्क्तौ एकाक्षर पादाया उक्ताया लगक्रिया । तृतीयायां द्वितीयपङ्क्तौ अत्युक्तायां इत्येवं क्रमेण षड्विंशतिजातीनां निवेशः। स चैकाङ्कोपरिगतप्रतिपङ्क्तिगतद्वितीयकोष्ठस्थान शेयः । तत्र द्वितीयपङ्क्तावेक सर्वलघु, एकं सर्वगुरुक्तायाम् । तृतीयपङ्क्तावेकं सर्वगुरु द्वे एकलघुनी एकं सर्वलस्वित्यत्युक्ता. याम् । चतुर्थपढ्तावेकं सर्वगुरु, त्रीण्येकलघूनि, त्रीणि द्विलघूनि, एकं सनलध्वितिप्रकारेणैकद्विव्यादिलघुगुरुक्रिया सर्वेषु शेयेति सूचिमेरुप्रस्तारः । गुरुलघुसङ्ख्यासचकत्वात्स्चिः मेरुसंस्थानत्वाच्च मेरुरिति । इति मेरुप्रस्तारः॥ अथ पताकाप्रस्तारः । अत्र प्रस्तारे कृते सर्वगुरुः कुत्र स्थानेऽस्ति, तदपेक्षयकन्यूनगुरुः कु . त्रास्ति । ततोऽप्येकन्यूनगुरुः कुत्रास्ति, इत्येवंप्रकारे प्रश्ने तत्स्थानशानार्थ पताकाप्रस्ताराः कथ्यन्ते । यत्सङ्ख्याक्षरप्रस्तारे प्रश्नस्तदक्षरसङ्ख्याकान्कोष्ठानेकाधिकांल्लिखित्वा तेषूद्दिष्टवदेकाङ्कादारभ्योत्तरोत्तरद्विगुणा अ. ङ्का देयाः। ततः प्रथमाङ्कन यादीनां संयोजनं कृत्वा यङ्काद्धः कोष्टकान्कृत्वा तेषु संयुक्ताङ्कांल्लिखेत् । अन्तिमेन प्रथमाङ्को न योज्यः । तावत्सङ्ख्यस्य तत्र वृत्तस्याभावात् । ततो द्वितीयाकं तृतीयकोष्ठाद्यरुपान्त्य
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy