SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। द्वगिति प्रश्ने कृते पञ्चमाङ्कस्य विषमत्वाद् गुरुं विन्यस्य सैकस्यार्धे व्यङ्कस्य विषमत्वाद् गुरुरेव । पुनः सैकस्यार्धे व्यङ्कस्य समत्वाल्लघुरिति । यथाss. सोऽयं पञ्चमस्तगणः(१)। समोदाहरणं यथा-चतुरक्षरप्रस्तारे चतुर्थ वृत्तं कीदृगिति प्रश्ने समत्वालधुस्तदर्धेऽके द्वयङ्के पुनर्लघुः शिष्टे द्वयकेऽर्धित एकस्याऽसमत्वाद् गुरुः शिष्टकाङ्के सैकेऽर्धिते पुनर्गुरुर्यथा-॥ss. एवं सर्वत्र (२)प्रथमे भेदे प्रथमाङ्कस्य विषमत्वात्सकाधतायामपि विषमत्वात्सर्वगुरुता। इति समनष्टम् ॥ अथार्धसमनष्टम् । अर्धसमानां तु नष्टे पूर्वोदाहृतद्वयक्षरपादार्धसमप्रस्तारे पश्चमो भेदः कीगिति प्रश्ने पश्चानां विषमत्वाद् गुरुः, सैकेऽर्धे त्रयाणां विषमत्वात्पुनगुरुः, सैकेऽर्धे द्वयोः समत्वाल्लघुईयोरर्धे विषमत्वाद् गुरुरिति सिद्धमधम् SsIs द्वितीयार्धेऽप्येवमेव । अत्र यदि सम्रार्धसमयोः संसृष्टत्वं तदा पञ्चमत्वम्, यदा तु शुद्धार्धसमगणना तदा प्रथमस्य सर्वगुरोः सम (१) यथावृत्तजातिः । पृष्टो भेदः ३ क्षरा ५ मः ५ अस्याङ्कस्य विषमत्वाद् गुरूं विन्यस्य ५+१=६ सैके ३ अधिते तस्य विषमत्वाद् गुरुं विन्यस्य ३+१=४ सैके २ अर्धिते तस्य समत्वाल्लधु विन्यस्य अविशिष्टे द्वयडू न क्रिया जातेस्त्यक्षरात्वात् । एवं च जातं पञ्चमरूपं 55।, इति । (२) यथावृत्तजातिः पृष्टो भेदः ४ अक्षरा | ४ र्थः ४ अङ्कस्य समत्वाल्लघं विन्यस्य २ तस्मिन्नर्धिते तस्य समत्वाल्लघं विन्यस्य १ तस्मिन्नर्धिते तस्य विषमत्वादु गुरुं विन्यस्य १+१=२ सेके १ अर्धिते तस्य विषमत्वाद् गुरुं विन्यसेत् । एवं च जातं चतुर्थं रूपं ।। 55 इति ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy