________________
पञ्चमोऽध्यायः।
१३६
अथ खना। ... नव चतुर्लघवस्ततो रगण एवं दशभिर्गणैरेकोनचत्वारिंशदक्षरैरेकचत्वारिंशन्मात्राभिरधं यस्याः सा खजा । द्वितीयमप्यर्ध तादृक् । यथा
अहि ललइ महि चलह गिरि खसइ हर खलइ ससि घुमइ अमित्र वमइ मुअल जिबि उट्ठए ॥ . पुणु धसह पुणु खसह पुणु ललइ पुणु घुमह पुणु बमइ जिवित्र बिबिह समर परिदिट्ठए ॥ (अहिर्ललयति मही चलति गिरिः पतति हरः स्खलति शशी घूर्णते अमृतं वमति मृता जीवित्वोत्तिष्ठन्ति ॥ पुनर्धर्षति पुनः स्खलति पुनर्ललति पुनर्घर्णते । पुनर्वमति जीविता विविधं समरे परिदृश्यते ॥)
इति खजा॥
अथ शिखा। यत्र प्रथमाधै षट् चतुर्लघवो द्वितीयाधं सप्त उभयोरप्यन्ते जगणो भवति सा शिखा । यथाफुलिस महु भमर बहु रमणि
पहु किरणबहु अबरु बसन्त ॥ मलप्रगिरिकुसुमधरि पबण बह
सहब कह सहि भण णिलपणहु कन्त ॥ (पुष्पितमधुके भ्रमरवध्वो रजनीप्रभुः
किरणबहुरवतरति वसन्तः॥ मलयगिरिकुसुमधरः पवनो वहति सहे कथं सखि ! भण निलये न हि कान्तः ॥)
इति शिखा ॥ .
अथ माला। आद्यार्धे नव चतुर्लघवस्ततो रगणास्ततो छौ गुरू इत्येवं पञ्चचत्वारिंशन्मात्राः गाथोत्तरार्धेन द्वितीयाधैं सैषा माला । यथाबरिस जल भमइ घण मलम सिअल पबण मणहरण
कण पिपरि पचह बिजुरि फुल्लिमा णीवा ।
पच्छरविच्छर हिअश्रो पिथो गिलयं ण मावेह ॥ (वर्षति जलं भ्रमति घनो मलयशीतलः पवनो मनोहरण: पीता नृत्यति विद्युत्फुल्ला नीपाः। प्रस्तरविस्तरहृदयः प्रियो निलये नायाति ॥)
इति माला ॥