________________
नारायणभट्टीसहितवृत्तरत्नाकरे
अथालिल्लिहः। प्रतिपदं षोडशमात्राः, अन्ते च मात्राद्वयं लघुद्वयात्मकं पादे च जगणो न भवति तच्छन्दोऽलिल्लिहसंज्ञम् । यथा
जहि आसामविदेहाकिल्लउ,
। सुत्थिर डाहररजा जिणि लिउ । कालिञ्जर जिरिह कित्ती थप्पिश्र,
धण प्रारजिअ धम्मे अप्पिथ ॥ ( येनासामविदेहदुर्गाणि,
सुस्थिरडाहरराज्यं जित्वा गृहीतम् । कालिञ्जर जित्वा कीर्ति स्थापयित्वा, * धनमर्जयित्वा धर्म अर्पितम् ॥)
इत्यलिल्लिहः॥
अथ नवपदप्रकरणम्। अनियतगुरुलघुक्रमाः षोडशमात्राः प्रतिपादं भवन्ति, तञ्चतुःषष्टिमात्र पादाकुलकम् । पञ्चदशमात्राभिः प्रथमतृतीयपञ्चमपादाः। पञ्चदशमात्राः, द्वितीये द्वादशमात्राः, चतुर्थ एकादश मात्राः, एवमष्टषष्टिमात्रा भवन्ति । एतदनन्तरं दोहाच्छन्दः समस्तमित्येवं नवपदं छन्दो रड्डा नाम । तत्र विषमपादेष्वादौ त्रिकलस्ततस्त्रयश्चतुष्कलाः, तत्रापि प्रथमेऽन्ते जगणश्चतुर्लघुर्वा, तृतीयपञ्चमयोर्भगणोऽन्ते द्वितीयपादे सवेलध्व. न्तात्रयश्चतुष्कलाः, चतुर्थे द्वौ चतुष्कलौ, ततस्त्रयो लघव इति । ततउक्तलक्षणं दोहाच्छन्दः । यथाभमई महुअर फुल्ल अरबिन्द,
षकसु काणण फुलिन सब्बदेस पिकराब चुल्लिन,
सिअल पबण लहु बहइ, मलअकुहर णबबेल्लि पेल्लिन।
चित्त मणोभब सर हणइ, दूर दिगन्तर कन्त।
के परि अप्प उबारिहउ, एपरि मिलिन दुरन्त ॥ __(भ्रमति मधुकरः फुल्लारविन्दे, नवकिंशुकैः काननं फुल्लम् ।
सर्वदेशः पिकरावैश्चुलुकितः । शीतलपवनो लघु वहति,