SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। ____१२७ तो भेटिकै विरहपीर नसाउ मोरी ये भांति दूति पठई कहि बात गोपी ॥ म्लेच्छसङ्कर मालिन्यां यथा कस्यचित्- । हरनयनसमुत्थज्वालया वह जलाया रतिनयनजलौघैः खाक बाकी बहाया ॥ तदपि दहति चेतो मामकं क्या करोगी __ मदनशिरसि भूयः क्या बला आन लागी ॥ . एवं गौडादिभाषासु तत्तत्सङ्करे चोदाहरणानि शेयानि। अथ "शेषं गाथा” इति सामान्यत उपक्षिप्तानि विस्तरभीतेविशेषतो नोक्तानि प्राकृतादिषु प्रायः परिदृष्टानि च्छन्दांसि प्राकृतपिङ्गलशम्भुच्छन्दश्चूडामण्यादिग्रन्थपर्यालोचनया व्युत्पित्सुव्युत्पत्त्यर्थमस्माभिरुच्यन्ते । तत्र मात्राच्छन्दःसूपयुक्ता गणभेदाः। तत्र द्विकलौ छौ । यथा-5, ।, त्रिकलास्त्रयः।', Si, ।।। चतुष्कलाः “पश्चार्यादिषु संस्थिताः” (वृ.र.१-८) इत्यत्र पञ्च मूल एव पूर्वमुक्ताः । पञ्चकला. अष्टौ ।'s sis, ।।।s, 55, ।।।।।।।।।।।।।।, षट्कलास्त्रोदश यथा 53s, ।।ss, Isis, s।।s, ।।।।s, 1551, 51', ।।isi,ssil,।।।।।5।।।, 5।।।।, ।।।।।।, एतेषां व्यवहारार्थ संज्ञास्तास्तास्तैस्तैः कृतास्ता अत्यन्तोपयोगाभावाद् द्विककलादिशब्दैरेव व्यवहारसिद्धम्रन्थविस्तरभयानोच्यन्ते। गौरवात्षट्कलस्य हरि-शशि-सूर्य-शक-शेष-अहि-कमलब्रह्म-कलि-चन्द्र-ध्रुव-धर्म-शालि-करसंशाः । - - १२ १३ श्रथ गाथाप्रकरणम् । तत्र चतुःपश्चाशद्भिर्मात्राभिर्गाहूः, सप्तपञ्चाशद्भिर्गाथा । विपरीतार्धघटिताभिस्तावतीभिरेव विगाथः । षष्टिमात्र उद्गाथः। द्विषष्टिमात्रा गाहिनी । सैव विपरीतार्धा द्विषष्टिमात्रा सिंहिनी। चतुःषष्टिमात्राभिः स्कन्धक इति सप्त भेदाः। तत्र यदार्धद्वयेऽपि सप्त सार्धाश्चतुर्मात्रिका गणाः षष्ठगणस्त्वेकलघुरूपस्तदा गाहूः । अत्र उदाहरणम् चन्दो चन्दणहारो तावत्र रूअं पनासन्ति । चण्डेसरस्स कीती जावत्र अप्पं न दंसह ॥ . (चन्द्रश्चन्दनहारस्तावद्रूपं प्रकाशयतः । चण्डेश्वरस्य कीर्तिर्यावदात्मानं न दर्शयति ॥)
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy