________________
११२
नारायणभट्टीसहितवृत्तरत्नाकरेविषमे नयुगरेफयकाराः,युजि समे न-ज-ज-र-गुरुवस्तदा पुष्पिताना नाम । इयमप्यौपच्छन्दसिकान्तर्भूतैव विशेषसंज्ञार्थमिहोक्ता ॥ १० ॥
वदन्त्यपरवकाख्यं वैतालीयं विपश्चितः ।
पुष्पिताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ ११ ॥ विपश्चितः पण्डिता अपरवक्त्राख्यं वैतालीयमेवेदं वदन्ति । पुष्पितामाभिधं छन्द औपछन्दसिकमेव केचिदाहुः । इदं स्वस्यापि सम्मतम् । भावस्तूक्त एव ॥ ११ ॥
स्यादयुग्मकेरजौ रयौ समे चे ___ ज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ १२ ॥(१) विषमपादेर-ज-र-याः,समे ज-र-ज-र-गाः, यवाद्यवशब्दात्परा मती। यवमतीत्यर्थः।
तथा-- सौं लगौ विषमे यदि, सजजा गुरुर्ललिता समे ॥
न. न. र. य. -- - - - - - -- - मधम्--खमिव--सोत्पलं प्रियायाः , ।।।, ।।।, ऽ।ऽ, 155 न. ज. ज. र. गु.
कलर--णना प-रिवादि-नी पिये-व॥ ।।।, । ।, ।ऽ। ऽ।ऽ, s कुसुमचयमनोरमा च शय्या
किसलयिनी लतिकेव पुष्पिताया ॥ . (१) उदाहरणान्तरं यथा मम--
र. ज. स. य. कामको-टि पीठ-वासिनी मदीये 5।5, । 5, 515, 155
ज. र. ज. र. गु. --- - - ------ - ---- हृदम्बु-जेऽम्बुज-क्षणा चि-रं वसन्ती॥ 151, 5 ।ऽ।ऽ । ऽ।, दुःखजालमाशु मूलतो निहत्य स्वकीयपादपङ्कजे रतिं ददातु ॥